॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥

॥ १७. भासा न्यासः ॥
ॐ फ्रें ह्रीं ख्फ्रें छ्रीं हसफ्रें स्त्रीं हसखफ्रें ॐ ज्ञानशक्तौ भ्रमभासाकारायां निराभासा ओं ऐं आं ईं ऊं ज्ञानविज्ञानरूपा रक्ष्रीं रक्ष्रूं रक्ष्रैं भगवती गुह्यकाली धशड्लझ्रह्रीं मयि लीयतां स्वाहा । शिरसि न्यासः ।


ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ इच्छाशक्तौ संयमभासाकारायां निराभासा श्रीं ह्रीं क्लीं क्रों क्रौं ज्ञानविज्ञानरूपा हसफ्रीं हसफ्रूं हसफ्रौं भगवती गुह्यकाली ई सकहमरक्षक़ीं मयि लीयतां स्वाहा । तालुनि न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ क्रियाशक्तौ वितर्कभासाकारायां निराभासा फ्रें फ्रैं फ्रों फ्रौं फ्रं ज्ञानविज्ञानरूपा फहलक्षीं फहलक्षूं फहलक्षैं भगवती गुह्यकाली क्षम्लजरस्त्रीं मयि लीयतां स्वाहा । कण्ठे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ श्रद्धाशक्तौ जुगुप्साभासाकारायां निराभासा क्षां क्षीं क्षूं क्षैं क्षौं ज्ञानविज्ञानरूपा लक्षीं लक्षूं लक्षैं भगवती गुह्यकाली जनहमरक्षयह्रीं मयि लीयतां स्वाहा । शङ्ख न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ धृतिशक्तौ पतनभासाकारायां निराभासा क्रीं क्रूं क्रैं क्रं क्रः ज्ञानविज्ञानरूपा सकहलक्षीं सफहलक्षूं सफहलक्षैं भगवती गुह्यकाली ईंसमक्लक्षह्रूं मयि लीयतां स्वाहा । कूर्चे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ मेधाशक्तौ जाड्यभासाकारायां निराभासा ह्रग्लां ह्रग्लीं ह्रग्लूं ह्रग्लैं ह्रग्लौं ज्ञानविज्ञानरूपा रक्षफ्रछ्रीं रक्षफ्रछ्रूं रक्षफ्रछ्रैं भगवती गुह्यकाली ड्लखलहक्षखम मयि लीयतां स्वाहा । नासिकायां न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ अणिमाशक्तौ महद्बन्धनभासाकारायां निराभासा क्रह्रां क्रह्रीं क़ह्रूं क्रह्रैं क्रह्रौं ज्ञानविज्ञानरूपा रकक्ष्रीं रक़क्ष्रूं रक़क्षैं भगवती गुह्यकाली मधस्त्रकक्षलक़ीं मयि लीयतां स्वाहा । गण्डे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ मायाशक्तौ तिमिरभासाकारायां निराभासा हफ्रां हफ्रीं हफ्रूं हफ्रें हफ्रौं ज्ञानविज्ञानरूपा रस्त्रीं रस्त्रूं रस्त्रैं भगवती गुह्यकाली व्रमक्लयसखक्लीं मयि लीयतां स्वाहा । जत्रुणि न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ प्रभाशक्तौ अध्वरभासाकारायां निराभासा ज्रां ज्रीं ज्रूं ज्रैं ज्रौं ज्ञानविज्ञानरूपा छ्ररक्षह्रूं छ्ररक्षह्रीं छ्ररक्षह्रैं भगवती गुह्यकाली सफ्रक्षक्लमखछ्रीं मयि लीयतां स्वाहा । हनौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ विशुद्धिशक्तौ अकिञ्चनभासाकारायां निराभासा छ्रैं छ्रों छ्रौं छूं छूः ज्ञानविज्ञानरूपा रह्रछ्ररक्षह्रीं रह्रछ्ररक्षह्रूं रह्रछ्ररक्षह्रैं भगवती गुह्यकाली पख्रसम्क्षस्त्रक्रीं मयि लीयतां स्वाहा । स्कन्धे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ ऋद्धिशक्तौ नश्वरभासाकारायां निराभासा ज्रां ज्रीं ज्रूं ज्रैं ज्रौं ज्ञानविज्ञानरूपा ख्फ्रह्रीं ख्फ्रह्रूं ख्फ्रह्रैं भगवती गुह्यकाली झ्रमस्त्रयग्लह्रीं मयि लीयतां स्वाहा । कक्षे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ नित्याशक्तौ विस्मरणभासाकारायां निराभासा ह्स्ख्फ्रां ह्स्ख्फ्रीं ह्स्ख्फ्रूं ह्स्ख्फ्रें ह्स्ख्फ्रैं ज्ञानविज्ञानरूपा रजझ्रक्ष्रीं रजझ्रक्ष्रूं रजझ्रक्ष्रैं भगवती गुह्यकाली लयक्षकहस्त्रव्रह्रीं मयि लीयतां स्वाहा । हृदि न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ स्मृतिशक्तौ अबोधभासाकारायां निराभासा ह्स्ख्फ्रें ह्स्खफ्रौं ह्स्ख्फ्रां ह्स्ख्फ्रं ह्स्ख्फ्रः ज्ञानविज्ञानरूपा भगवती गुह्यकाली ख्फ्रक्ष्रीं ख्फ्रक्ष्रूं ख्फ्रक्ष्रैं कस्हलह्रख्रक्ष्रीं मयि लीयतां स्वाहा । जठरे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ प्रज्ञाशक्तौ द्वेषभासाकारायां निराभासा क्ष्रीं ह्भ्रीं भ्रूं ख्रौं क्षौः ज्ञानविज्ञानरूपा छ्रखफ्रीं ह्रक्षफ्लीं ख्फ्रह्रं भगवती गुह्यकाली सफ्रकह्रर्क्षमश्रीं मयि लीयतां स्वाहा । नाभौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ प्रीतिशक्तौ हर्षभासाकारायां निराभासा क्ष्रां पूं भ्रीं क्ष्रूं क्ष्रूः ज्ञानविज्ञानरूपा ख्फ्रछ्रीं ख्फ्रछ्रूं ख्फ्रछ्रैं छज्रमक्रव्य्रऊं भगवती गुह्यकाली मयि लीयतां स्वाहा । वस्तौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ नीतिशक्तौ जन्यभासाकारायां निराभासा र्ह्रां र्ह्रीं र्ह्रूं र्ह्रें र्ह्रौं ज्ञानविज्ञानरूपा ख्फ्रक्लीं ख्फ्रक्लूं ख्फ्रक्लें ट्लसकम्लक्षट्व्रीं भगवती गुह्यकाली मयि लीयतां स्वाहा । गुदे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ कूटस्थशक्तौ मोहभासाकारायां निराभासा रफ्लां रफ्लीं रफ्लूं रफ्लैं रफ्लौं ज्ञानविज्ञानरूपा ख्फ्रह्रीं ख्फ्रह्रूं ख्फ्रह्रैं भगवती गुह्यकाली फ्रर्क्षस्त्रमक्रूं मयि लीयतां स्वाहा । मेहने न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ चेतनाशक्तौ अलीकभासाकारायां निराभासा प्रां प्रीं प्रूं प्रैं प्रौं ज्ञानविज्ञानरूपा श्लीं श्लूं श्लैं भगवती गुह्यकाली छ्रक्लव्य्रम्क्षयूं मयि लीयतां स्वाहा । वंक्षणे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ धृतिशक्तौ लोभभासाकारायां निराभासा म्लां म्लीं म्लूं म्लैं ज्ञानविज्ञानरूपा क्रीं क्रूं क्रैं भगवती गुह्यकाली थ्लव्य्रम्रछ्ख्रीं मयि लीयतां स्वाहा । उरौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ सत्यशक्तौ अनध्यवसायभासाकारायां निराभासा ख्फ्छ्रां ख्फ्छ्रीं ख्फ्छ्रूं ख्फ्छ्रैं ख्फ्छ्रौं ज्ञानविज्ञानरूपा ज्लीं ज्लूं ज्लैं भगवती गुह्यकाली ग्लां ग्लह्रश्रयीं मयि लीयतां स्वाहा । जानौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ शान्तिशक्तौ रूक्षभासाकारायां निराभासा रस्फ्रों रस्फ्रौं रक्षछ्रीं झमरयऊं रक्षश्रीं ज्ञानविज्ञानरूपा ह्लीं ह्लूं ह्लैं भगवती गुह्यकाली दलव्य्रक्षक्रभ्रीं मयि लीयतां स्वाहा । इति जंघायां न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ उत्साहशक्तौ अमृर्तभासाकारायां निराभासा रग्रीं रग्रूं रग्रें रग्रैं रग्रौं ज्ञानविज्ञानरूपा ल्रीं ल्रूं ल्रैं भगवती गुह्यकाली थ्लहक्षकह्रमव्रयीं मयि लीयतां स्वाहा । प्रपदे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ स्नेहशक्तौ वियोगभासाकारायां निराभासा स्त्रीं रत्रूं रत्रैं रत्रों रत्रौं ज्ञानविज्ञानरूपा च्रीं च्रूं च्रैं भगवती गुह्यकाली ज्ल्ह्क्षट्लझ्रव्रीं मयि लीयतां स्वाहा । पार्ष्णौ न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ परिमित शक्तौ अनुपलब्धिभासाकारायां निराभासा ह्रछ्रां ह्रछ्रीं हृछ्रूं ह्रछ्रैं ह्रछ्रौं ज्ञानविज्ञानरूपा फ्रीं फ्रूं फ्रैं भगवती गुह्यकाली ग्ल्ह्क्षम्लजक्रूं मयि लीयतां स्वाहा । गुल्फे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ संयोगशक्तौ अहङ्कारभासाकारायां निराभासा छ्रक्रां छ्रक्रीं छ्रक्रूं छ्रक्रैं छ्रक्रौं ज्ञानविज्ञानरूपा प्रीं प्रूं प्रैं भगवती गुह्यकाली ब्ल ह्ल्ह्क्षस्त्रमब्रयीं मयि लीयतां स्वाहा । पादाङ्गुल्यग्रे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ संस्कारशक्तौ आशयभासाकारायां निराभासा सहलक्रीं सहलक्रूं सहलक्रें सहलकैं सहलक्रौं ज्ञानविज्ञानरूपा थ्रीं थ्रूं थ्रैं भगवती गुह्यकाली प्लङ्लह्क्षमव्रयीं मयि लीयतां स्वाहा । पृष्ठे न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ विवेकशक्तौ च्युतिभासाकारायां निराभासा ख्फ्रभ्रां ख्फ्रभ्रीं ख्फ्रभ्रूं ख्फ्रभ्रैं ख्फ्रभ्रौं ज्ञानविज्ञानरूपा क्षीं क्षूं क्षैं भगवती गुह्यकाली तत्त्वमसि रत्रों ओं मयि लीयतां स्वाहा । ग्रीवायां न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ प्रमितिशक्तौ धर्मभासाकारायां निराभासा हलक्रीं हलक्रूं हलकैं हलक्रों हलक्रौं ज्ञानविज्ञानरूपा स्त्रीं स्त्रूं स्त्रैं भगवती गुह्यकाली सक्लह्रहसखफ्रक्षीं मयि लीयतां स्वाहा । दक्षिणहस्तव्यापके न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ योगशक्तौ अधर्मभासाकारायां निराभासा फ्रथ्रां फ्रथ्रीं फ्रथ्रूं फ्रथ्रैं फ्रथ्रौं ज्ञानविज्ञानरूपा कहलश्रूं कहलश्रैं कहलश्रौं भगवती गुह्यकाली रहफ्रसमक्षक्रीं मयि लीयतां स्वाहा । वामहस्त व्यापके न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ सुखशक्तौ असंभावितभासाकारायां निराभासा क्ष्रब्रीं क्ष्रब्रूं क्ष्रब्रैं क्ष्रब्रों क्ष्रब्रौं ज्ञानविज्ञानरूपा रभ्रीं रभ्रूं रभ्रैं भगवती गुह्यकाली हससक्लह्रीं मयि लीयतां स्वाहा । दक्षपाद व्यापके न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ दुःखशक्तौ अदृष्टभासाकारायां निराभासा खलफ्रीं खलफ्रूं खलफ्रैं खलफ्रौं ज्ञानविज्ञानरूपा रथ्रीं रथ्रूं रथ्रैं भगवती गुह्यकाली स्हव्य्रख्रक्ष्मक्रूं मयि लीयतां स्वाहा । वामपाद व्यापके न्यासः ।
ॐ फ्रें ह्रीं खफ्रें छ्रीं ह्सफ्रें स्त्रीं हसखफ्रें ॐ प्रलयशक्तौ कैवल्यभासाकारायां निराभासा क्ष्रस्रीं क्ष्रस्त्रूं क्ष्रस्त्रें क्ष्स्त्रैं क्ष्रस्त्रौं ज्ञानविज्ञानरूपा रन्रीं रन्रूं रन्रैं भगवती गुह्यकाली सफक्षयक्लमस्त्रश्रीं मयि लीयतां स्वाहा । सर्वशरीर व्यापके न्यासः ।

॥ १८. मन्त्र न्यास: ॥
गुह्यकाली के ३२ विशिष्ट उपासक हुये, उनके मन्त्र इस पोस्ट (गुह्यकाली विविध मन्त्र 01 तथा गुह्यकाली विविध मन्त्र 02) में दिये गये हैं । न्यास के लिये अमुक अमुक स्थान पर अमुक अमुक उपासक मन्त्र से न्यास करें ।
१. विध्युपास्यैकाक्षरमन्त्रेण चरणयोरङ्गुलीमूलयोर्न्यासः ।
२. कामोपास्यत्र्यक्षरमन्त्रेण द्वयोः प्रपदयोर्न्यासः ।
३. वरुणोपास्यत्र्यक्षरमन्त्रेण गुल्फयोर्न्यासः ।
४. पावकोपास्य पञ्चाक्षर मन्त्रेण पार्ष्णिद्वयोर्न्यासः ।
५. अदित्युपास्यपञ्चाक्षरमन्त्रेण जान्वोर्न्यासः ।
६. शच्युपास्यपञ्चाक्षरमन्त्रेण वंक्षणयोर्न्यासः ।
७. दानवोपास्यनवाक्षरमन्त्राभ्यां श्रोणियुगलयोः पिण्डद्वयोश्च न्यासः ।
८. मृत्युकालोपास्यनवाक्षरमन्त्रेण स्फिग्युगलयोर्न्यासः ।
९. भरतोपास्यषोडशाक्षरमन्त्रेण कुक्षियुगलयोर्न्यासः ।
१०. च्यवनोपास्यषोडशार्ण मन्त्रेण पार्ष्णियुगलयोर्न्यासः ।
११. हारीतोपास्यषोडशाक्षरमन्त्रेण चूचुकयोर्न्यासः ।
१२. जाबालोपास्यषोडशाक्षर मन्त्रेण अंसयोर्न्यासः ।
१३. दक्षोपास्यषोडशाक्षरमन्त्रेण जत्रुणो र्न्यासः ।
१४. रामोपास्यसप्तदशाक्षरमन्त्रेण कक्षयोर्न्यासः ।
१५. हिरण्यकशिपूपास्यषोडशाक्षर मन्त्रेण कफोणिद्वयोर्न्यासः ।
१६. ब्रह्माराध्यपहासप्तदशी मन्त्रेण मणिबन्धयोर्न्यासः ।
१७. वसिष्ठाराध्यसप्तदशाक्षर मन्त्रेण कराङ्गुलीमूलयोर्न्यासः ।
१८. विष्णुतत्त्वाख्यपञ्चाक्षर मन्त्रेण कराङ्गुल्यग्रयोर्न्यासः ।
१९. अम्बाहृदयाख्याष्टाक्षर मन्त्रेण गण्डयोर्न्यासः ।
२०. रुद्रोपास्यषोडशाक्षर मन्त्रेण नासापुटयोर्न्यासः ।
२१. विश्वेदेवोपास्यषट्त्रिंशदक्षर मन्त्रेण अधरोष्ठयोर्न्यासः ।
२२. रावणोपास्यसप्तदशाक्षर मन्त्रेण दन्तपंक्तियुगलयोर्न्यासः ।
२३. रावणोपास्यषट्त्रिंशदक्षर मन्त्रेण गण्डयोर्न्यासः ।
२४. अग्न्युपास्याष्टपञ्चाशदक्षर मन्त्रेण कपोलयोर्न्यासः ।
२५. द्विशताधिकसप्ताशीत्यक्षरमन्त्रेण हन्वोर्न्यासः ।
२६. किन्नरोपास्यशताक्षरमन्त्रेण कर्णयोर्न्यासः ।
२७. शाम्भैवमन्त्रेण लोचनयोर्न्यासः ।
२८. महाशाम्भव मन्त्रेण कूर्चन्यासः ।
२९. तुरीयामन्त्रेण ललाटन्यासः ।
३०. महातुरीयामन्त्रेण शिरसि न्यासः ।
३१. निर्वाणमन्त्रेण ब्रह्मरन्ध्रेन्यासः ।
३२. महानिर्वाणमन्त्रेण सर्वशरीरव्यापके न्यासः ।

॥ १९. सिद्धि न्यासः ॥
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं एकवक्त्रा गुह्यकाली देवता विघात्रे सृष्टिकर्तृत्वरूप सिद्धिदायिनी प्क्ष्ल् व्रझ्र फ्रूं फां फीं फूं डम्लव्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । ब्रह्मरन्ध्र न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं त्रिवक्त्रा गुह्यकाली देवता अनङ्गाय त्रैलोक्य मोहनकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मस्फ्रों क्लीं श्रीं ह्रीं लम्लव्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । भ्रुवोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं त्रिवक्त्रा गुह्यकाली देवता वरुणाय जगत्स्निग्धकर्तृत्वरूप सिद्धिदायिनी कम्लव्रीं फ्रें फ्रैं फ्रौं सम्लव्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐॐ मम सिद्धिं प्रयच्छतु स्वाहा । दक्षकपोले न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं पञ्चवक्त्रा गुह्यकाली देवता पावकाय दाहकर्तृत्वरूप सिद्धिदायिनी रम्लव्रीं ग्लूं ग्लैं ग्लौं हम्लव्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । वामकपोले न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं पञ्चवक्त्रा गुह्यकाली देवता अदितये अखिलदेहोद्भवकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मस्त्रीं ब्लूं ब्लैं ब्लौं यम्लव्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । नेत्रयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं षट्वक्त्रा गुह्यकाली देवता शच्यै इन्द्रसाम्राज्यकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मजूं स्हौं स्हौः सौः रलहक्षफ्रूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । नासापुटयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं अष्टवक्त्रा गुह्यकाली देवता दानवेभ्यः देवपराभवकर्तृत्वरूप सिद्धिदायिनी वम्लव्रां ज्रू ज्रैं ज्रौं रक्षफ्रभ्रध्रम्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । कर्णयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं नववक्त्रा गुह्यकाली देवता मृत्युकालभ्यां भूतान्तःकरणकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मथ्रीं क्षूं क्षैं क्षौं रक्षह्रभ्रध्रम्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । गण्डयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता भरताय सप्तद्वीपसाम्राज्यकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मस्हौं ह्रूं ह्रैं ह्र्रौं रक्षझ्रम्रध्रम्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहाद्ध सृक्कयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता च्यवनाय अभिचारकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मक्रीं ह्स्ख्फ्रें ह्स्ख्फ्रैं ह्स्ख्फ्रौं रक्षभ्रम्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । हन्वोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता हारीताय योगवश्यकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मध्रीं रह्रूं रह्रैं रह्रौं क्ष्क्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । कक्षयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता जाबालाय ब्रह्मविद्याप्रकाशकर्तृत्वरूप सिद्धिदायिनी ह्रक्ष्मलीं रक्ष्रूं रक्ष्रैं रक्ष्रौं क्षभ्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । जत्रुन्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता दक्षाय प्रजसर्ग कर्तृत्वरूप सिद्धिदायिनी सलहक्षह्रूं रछ्रीं रज्रीं रक्रीं क्ष्ब्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । स्कन्धयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता रामाय रावणवधकर्तृत्वरूप सिद्धिदायिनी ह्रक्षम्लक्रयूं खफछ्रूं खफछ्रैं खफछ्रौं क्ष्ग्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । चूचुकयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं शतवक्त्रा गुह्यकाली देवता हिरण्यकशिपवे त्रैलोक्यैश्वर्यकर्तृत्वरूप सिद्धिदायिनी रक्षभ्रध्रय्रम्लूं रफ्लूं रफ्लैं रफ्लौं क्ष्फ्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । पार्श्वयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं राववक्त्रा गुह्यकाली देवता ब्रह्मणे ब्रह्माण्डोत्पत्तिकर्तृत्वरूप सिद्धिदायिनी क्ष्लफ्लओं क्षरस्त्रूं क्षरस्त्रैं क्षरस्त्रौं क्ष्क्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । हृदये न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं राववक्त्रा गुह्यकाली देवता वसिष्ठाय कामक्रोधवशीकरणकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मफ्रों क्षरह्रीं क्षरह्रूं क्षरह्रैं क्षग्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । जठरे न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता विष्णवे चतुर्दशभुवनपालनकर्तृत्वरूप सिद्धिदायिनी ॐ श्रें क्लींरक्ष्श्रीं रक्ष्छ्रीं रस्फ्रौं क्ष्ह्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । नाभौ न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं द्वादशवक्त्रा गुह्यकाली देवता स्वस्मै शिवमोहनकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मह्रीं ख्फ्रीं रस्फ्रों झभ्रयूं ख्म्ह्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । वस्तौ न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं एकादशवक्त्रा गुह्यकाली देवता रुद्राय संहारकर्तृत्वरूप सिद्धिदायिनी सहक्षलक्षख्फ्रीं क्लूं स्त्रीं फ्रं क्षफ्लूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । लिङ्गे न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं त्रयोदशवक्त्रा गुह्यकाली देवता विश्वेदेवेभ्यः श्राद्धाधिष्ठानकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मठ्रीं रछ्रूं रछ्रैं रछ्रौं क्ष्ह्रीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । गुदे न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता रावणाय शिवदास्यकर्तृत्वरूप सिद्धिदायिनी ह्रक्षम्लय्रयूं रज्रूं रज्रैं रज्रौं स्हक्ष्ल क्षह्स्फ्रें ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । कटौ न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं दशवक्त्रा गुह्यकाली देवता रावणाय जगज्जयकर्तृत्वरूप सिद्धिदायिनी क्षग्लीं रअ्रूं रझ्रैं रझ्रौं सखह्रक्ष्मक्लां ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । वंक्षणयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं षोडशवक्त्रा गुह्यकाली देवता सिद्धेभ्यः कामगतिकर्तृत्वरूप सिद्धिदायिनी रक्षब्रभ्रध्रम्लूं रप्रूं रप्रैं रप्रौं सखह्रक्ष्मग्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । उर्वोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं एकाशीतिवक्त्रा गुह्यकाली देवता सप्तर्षिम्यः कल्पावधिस्थितिकर्तृत्वरूप सिद्धिदायिनी क्ष्म्लूं रफ्रूं रफ्रैं रफ्रौं सखह्रक्ष्मक्लीं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । जान्वोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं विंशतिवक्त्रा गुह्यकाली देवता किन्नरेभ्यः संगीतकर्तृत्वरूप सिद्धिदायिनी सखह्रक्ष्मश्रीं रस्त्रूं रस्त्रैं रस्त्रौं सखह्रक्ष्महूं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । जंघयोर्न्यासः ।
ॐ ह्रीं श्रीं क्लीं फ्रें हूं स्त्रीं छ्रीं ऐं अयुतवक्त्रा गुह्यकाली देवता कालाग्निरुद्रेभ्यः महाप्रलयकर्तृत्वरूप सिद्धिदायिनी रलक्षध्रम्लूं खफ्रूं खफ्रें खफ्रौं सखह्रक्ष्मक्रैं ऐं छ्रीं स्त्रीं हूं फ्रें क्लीं श्रीं ह्रीं ॐ मम सिद्धिं प्रयच्छतु स्वाहा । व्यापके न्यासः ॥
॥ इति सिद्धि न्यासः॥

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.