June 10, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकाली सहस्रनाम स्तोत्रम् ॥ ॥ पूर्वपीठिका ॥ ॥ देव्युवाच ॥ यदुक्तं भवता पूर्वं प्राणेश करुणावशात् ॥ १ ॥ नाम्नां सहस्रं देव्यास्तु तदिदानीं वदप्रभो । ॥ श्री महाकालोवाच ॥ अतिप्रीतोऽस्मि देवेशि तवाहं वचसामुना ॥ २ ॥ सहस्रनामस्तोत्रं यत् सर्वेषामुत्तमोत्तमम् । सुगोपितं यद्यपि स्यात् कथयिष्ये तथापि ते ॥ ३ ॥ देव्याः सहस्रनामाख्यं स्तोत्रं पापौघमर्दनम् । मह्यं पुरा भुवः कल्पे त्रिपुरघ्नेन कीर्तितम् ॥ ४ ॥ आज्ञप्तश्च तथा देव्या प्रत्यक्षङ्गतया तया । त्वयैतत् प्रत्यहं पाठ्यं स्तोत्रं परमदुर्लभम् ॥ ५ ॥ महापातकविध्वंसि सर्वसिद्धिविधायकम् । महाभाग्यप्रदं दिव्यं सङ्ग्रामे जयकारकम् ॥ ६ ॥ विपक्षदर्पदलनं विपदम्भोधितारकम् । कृत्याभिचारशमनं महाविभवदायकम् ॥ ७ ॥ मनश्चिन्तितकार्यैकसाधकं वाग्मिताकरम् । आयुरारोग्यजनकं बलपुष्टिप्रदं परम् ॥ ८ ॥ नृपतस्करभीतिघ्नं विवादे जयवदर्द्धनम् । परशत्रुक्षयकरं कैवल्यामृतहैतुकम् ॥ ९ ॥ सिद्धिरत्नाकरं श्रेष्ठं सद्यः प्रत्ययकारकम् । नातः परतरं देव्याः अस्त्यन्यत् तुष्टिदं परमं ॥ १० ॥ नाम्नां सहस्रं गुह्यायाः कथयिष्यामि ते प्रिये । यत्पूर्वं सर्वदेवानां मन्त्ररूपतया स्थितम् ॥ ११ ॥ दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । प्राणवत् कण्ठदेशस्थं यत्स्वप्नेऽप्यपरिच्युतम् ॥ १२ ॥ देवर्षीणां मुनीनां च वेदवद्रसनागतम् । सार्वभौममहीपालैः प्रत्यहं यच्च पठ्यते ॥ १३ ॥ मया च त्रिपुरघ्नेन जप्यते यद्दिने दिने । यस्मात् परं नो भविता स्तोत्रं त्रिजगतीतले ॥ १४ ॥ वेदवन्मन्त्रवद् यच्च शिववक्त्रविनिर्गतम् । यन्नान्यतन्त्रागमेषु यामले डामरे न च ॥ १५ ॥ न चान्यसंहिताग्रन्थे नैव ब्रह्माण्डगोलके । संसारसागरं तर्तुमेतत् पोतवदिष्यते ॥ १६ ॥ नानाविधमहासिद्धिकोषरूपं महोदयम् । या देवी सर्वदेवानां या माता जगदोकसाम् ॥ १७ ॥ या सृर्ष्टिकर्त्रीं देवानां विश्वावित्री च या स्मृता । या च त्रिलोक्याः संहर्त्री या दात्री सर्वसम्पदाम् ॥ १८ ॥ ब्रह्माण्डं या च विष्टभ्य तिष्ठत्यमरपूजिता । पुराणोपनिषद्वेद्या या चैका जगदम्बिका ॥ १९ ॥ यस्याः परं नान्यदस्ति किमपीह जगत्त्रये । सा गुह्यास्य प्रसादेन वशीभूतेव तिष्ठति ॥ २० ॥ अत एव महत्स्तोत्रमेतज्जगति दुर्लभम् । पठनीयं प्रयत्नेन परं पदमभीप्सुभिः ॥ २१ ॥ किमन्यैः स्तोत्रविस्तारैर्नायं चेत् पठितोऽभवत् । किमन्यैः स्तोत्रविस्तारैरयं चेत् पठितो भवेत् ॥ २२ ॥ दुर्वाससे नारदाय कपिलायात्रये तथा । दक्षाय च वसिष्ठाय संवर्ताय च विष्णवे ॥ २३ ॥ अन्येभ्योऽपि देवेभ्योऽवदं स्तोत्रमिदं पुरा । इदानीं कथयिष्यामि तव त्रिदशवन्दिते ॥ २४ ॥ इदं शृणुष्व यत्नेन श्रुत्वा चैवावधारय । धृत्वाऽन्येभ्योऽपि देहि त्वं यान् वै कृपयसे सदा ॥ २५ ॥ विनियोगः— ॐ अस्य श्रीगुह्यकालीसहस्रनाम स्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः, अनुष्टुप् छन्दः, एकवक्त्रादिशतवक्त्रान्ता श्रीगुह्यकालीदेवता, फ्रूं बीजं । ख्रैं ख्रैं शक्तिः, छ्रीं ख्रीं कीलकं, पुरुषार्थचतुष्टयसाधनपूर्वक श्रीचण्डयोगेश्वरी प्रीत्यर्थे जपे विनियोगः । ॥ अथ श्रीगुह्यकालीसहस्रनामस्तोत्रम् ॥ ॐ फ्रें कराली चामुण्डा चण्डयोगेश्वरी शिवा । दुर्गा कात्यायनी सिद्धिविकराली मनोजवा ॥ १ ॥ उल्कामुखी फेरुरावा भीषणा भैरवासना । कपालिनी कालरात्रिर्गौरी कङ्कालधारिणी ॥ २ ॥ श्मशानवासिनी प्रेतासना रक्तोदधिप्रिया । योगमाता महारात्रिः पञ्चकालानलस्थिता ॥ ३ ॥ रुद्राणी रौद्ररूपा च रुधिरद्वीपचारिणी । मुण्डमालाधरा चण्डी बलवर्वरकुन्तला ॥ ४ ॥ मेधा महाडाकिनी च योगिनी योगिवन्दिता । कौलिनी कुरुकुल्ला च घोरा पिङ्गजटा जया ॥ ५ ॥ सावित्री वेदजननी गायत्री गगनालया । नवपञ्चमहाचक्रनिलया दारुणस्वना ॥ ६ ॥ उग्रा कपर्दिगृहिणी जगदाद्या जनाश्रया । कालकर्णी कुण्डलिनी भूतप्रेतगणाधिपा ॥ ७ ॥ जालन्धरी मसीदेहा पूर्णानन्दपतङ्गिनी । पालिनी पावकाभासा प्रसन्ना परमेश्वरी ॥ ८ ॥ रतिप्रिया रोगहरी नागहारा नगात्मजा । अव्यया वीतरागा च भवानी भूतधारिणी ॥ ९ ॥ कादम्बिनी नीलदेहा काली कादम्बरीप्रिया । माननीया महादेवी महामण्डलवर्तिनी ॥ १० ॥ महामांसाशनीशानी चिद्रूपा वागगोचरा । यज्ञाम्बुजामनादेवी दर्वीकरविभूषिता ॥ ११ ॥ चण्डमुण्डप्रमथनी खेचरी खेचरोदिता । तमालश्यामला तीव्रा तापिनी तापनाशिनी ॥ १२ ॥ महामाया महादंष्ट्रा महोरगविराजिता । लम्बोदरी लोलजटा लक्ष्म्यालक्ष्मीप्रदायिनी ॥ १३ ॥ धात्री धाराधराकारा धोरणी धावनप्रिया । हरजाया हराराध्या हरिवक्त्रा हरीश्वरी ॥ १४ ॥ विश्वेश्वरी वज्रनखी स्वरारोहा बलप्रदा । घोणकी घर्घरारावा घोराघौघप्रणाशिनी ॥ १५ ॥ कल्पान्तकारिणी भीमा ज्वालामालिन्यवामया । सृष्टिः स्थितिः क्षोभणा च कराला चापराजिता ॥ १६ ॥ वज्रहस्तानन्तशक्तिर्विरूपा च परापरा । ब्रह्माण्डमर्दिनी प्रध्वंसिनी लक्षभुजा सती ॥ १७ ॥ विद्युज्जिह्वा महादंष्ट्रा छायाध्वरसुताद्यहृत् । महाकालाग्निमूर्तिश्च मेघनादा कटङ्कटा ॥ १८ ॥ प्रदीप्ता विश्वरूपा च जीवदात्री जनेश्वरी । साक्षिणी शर्वरी शान्ता शममार्गप्रकाशिका ॥ १९ ॥ क्षेत्रज्ञा क्षेपणी क्षम्याऽक्षता क्षामोदरी क्षितिः । अप्रमेया कुलाचारकर्त्री कौलिकपालिनी ॥ २० ॥ माननीया मनोगम्या मेनानन्दप्रदायिनी । सिद्धान्तखनिरध्यक्षा मुण्डिनी मण्डलप्रिया ॥ २१ ॥ बाला च युवती वृद्धा वयोतीता बलप्रदा । रत्नमालाधरा दान्ता दर्वीकरविराजिता ॥ २२ ॥ धर्ममूर्तिर्ध्वान्तरुचिर्धरित्री धावनप्रिया । सङ्कल्पिनी कल्पकरी कलातीता कलस्वना ॥ २३ ॥ वसुन्धरा बोधदात्री वर्णिनी वानरानरा(नना) । विद्या विद्यात्मिका वन्या बन्धनी बन्धनाशिनी ॥ २४ ॥ गेया जटाजटरम्या जरती जाह्नवी जडा । तारिणी तीर्थरूपा च तपनीया तनूदरी ॥ २५ ॥ तापत्रयहरा तापी तपस्या तापसप्रिया । भोगिभूष्या भोगवती भगिनी भगमालिनी ॥ २६ ॥ भक्तिलभ्या भावगम्या भूतिदा भववल्लभा । स्वाहारूपा स्वधारूपा वषट्कारस्वरूपिणी ॥ २७ ॥ हंसा(हन्ता) कृतिर्नमोरूपा यज्ञादिर्यज्ञसम्भवा । स्फ्यसूर्प(स्प्यसृर्प)चमसाकारा स्रक्स्रुवाकृतिधारिणी ॥ २८ ॥ उद्गीथहिंकारदेहा नमः स्वस्तिप्रकाशिनी । ऋग्यजुः सामरूपा च मन्त्रब्राह्मणरूपिणी ॥ २९ ॥ सर्वशाखामयी खर्वा पीवर्युपनिषद्बुधा । रौद्री मृत्युञ्जयाचिन्तामणिर्वैहायसी धृतिः ॥ ३० ॥ तार्तीया हंसिनी चान्द्री तारा त्रैविक्रमी स्थितिः । योगिनी डाकिनी धारा वैद्युती विनयप्रदा ॥ ३१ ॥ उपांशुर्मानसी वाच्या रोचना रुचिदायिनी । सत्वाकृतिस्तमोरूपा राजसी गुणवर्जिता ॥ ३२ ॥ आदिसर्गादिकालीनभानवी नाभसी तथा । मूलाधारा कुण्डलिनी स्वाधिष्ठानपरायणा ॥ ३३ ॥ मणिपूरकवासा च विशुद्धानाहता तथा । आज्ञा प्रज्ञा महासंज्ञा वर्वरा व्योमचारिणी ॥ ३४ ॥ बृहद्रथन्तराकारा ज्येष्ठा चाथर्वणी तथा । प्राजापत्या महाब्राह्मी हूं हूङ्कारा पतङ्गिनी ॥ ३५ ॥ राक्षसी दानवी भूतिः पिशाची प्रत्यनीकरा । उदात्ताप्यनुदात्ता च स्वरिता निःस्वराप्यजा ॥ ३६ ॥ निष्कला पुष्कला साध्वी सा नुता खण्डरूपिणी । गूढा पुराणा चरमा प्राग्भवी वामनी ध्रुवा ॥ ३७ ॥ काकीमुखी साकला च स्थावरा जङ्गमेश्वरी । ईडा च पिङ्गला चैव सुषुम्णा ध्यानगोचरा ॥ ३८ ॥ सर्गा विसर्गा धमनी कम्पिनी बन्धनी हिता । सङ्कोचिनी भासुरा च निम्ना दृप्ता प्रकाशिनी ॥ ३९ ॥ प्रबुद्धा क्षेपणी क्षिप्ता पूर्णालस्या विलम्बिता । आवेशिनी घर्घरा च रूक्षा क्लिन्ना सरस्वती ॥ ४० ॥ स्निग्धा चण्डा कुहूः पूषा वारणा च यशस्विनी । गान्धारी शङ्खिनी चैव हस्तिजिह्वा पयस्विनी ॥ ४१ ॥ विश्वोदरालम्बुषा च बिभ्रा तेजस्विनी सती । अव्यक्ता गालनी मन्दा मुदिता चेतनापि च ॥ ४२ ॥ द्रावणी चपला लम्बा भ्रामरी मधुमत्यपि । धर्मा रसवहा चण्डी सौवीरी कपिला तथा ॥ ४३ ॥ रण्डोत्तरा कर्षिणी च रेवती सुमुखी नटी । रजन्याप्यायनी विश्वदूता चन्द्रा कपर्दिनी ॥ ४४ ॥ नन्दा चन्द्रावती मैत्री विशालापि च माण्डवी । विचित्रा लोहिनीकल्पा सुकल्पा पूतनापि च ॥ ४५॥ धोरणी धारणी हेला धीरा वेगवती जटा । अग्निज्वाला च सुरभी विवर्णा कृन्तनी तथा ॥ ४६ ॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । तपस्विनी स्वप्नवहा संमोहा कोटरा चला ॥ ४७ ॥ विकल्पा लम्बिका मूला तन्द्रावत्यपि घण्टिका । अविग्रहा च कैवल्या तुरीया चापुनर्भवा ॥ ४८ ॥ विभ्रान्तिश्च प्रशान्ता च योगिनिः श्रेण्यलक्षिता । निर्वाणा स्वस्तिका वृद्धिर्निवृत्तिश्च महोदया ॥ ४९ ॥ बोध्याऽविद्या च तामिस्रा वासना योगमेदिनी । निरञ्जना च प्रकृतिः सत्तारव्या पारमार्थिकी ॥ ५० ॥ प्रतिबिम्बनिराभासा सदसद्रूपधारिणी । उपशान्ता च चैतन्या कूटा विज्ञानमय्यपि ॥ ५१ ॥ शक्तिविद्या वासिता च मोदिनी मुदितानना । अनया प्रवहा व्याडी सर्वज्ञा शरणप्रदा ॥ ५२ ॥ वारुणी मार्जनीभाषा प्रतिमा बृहती खला । प्रतीच्छा प्रमितिः प्रीतिः कुहिका तर्पणप्रिया ॥ ५३ ॥ स्वस्तिका सर्वतोभद्रा गायत्री प्रणवात्मिका । सावित्री वेदजननी निगमाचारबोधिनी ॥ ५४ ॥ विकराला कराला च ज्वालाजालैकमालिनी । भीमा च क्षोभणानन्ता वीरा वज्रायुधा तथा ॥ ५५ ॥ प्रध्वंसिनी च मालङ्का विश्वमर्दिन्यवीक्षिता । मृत्युः सहस्रबाहुश्च घोरदंष्ट्रा वलाहकी ॥ ५६ ॥ पिङ्गा पिङ्गशता दीप्ता प्रचण्डा सर्वतोमुखी । विदारिणी विश्वरूपा विक्रान्ता भूतभावनी ॥ ५७ ॥ विद्राविणी मोक्षदात्री कालचक्रेश्वरी नटी । तप्तहाटकवर्णा च कृतान्ता भ्रान्तिभञ्जिनी ॥ ५८ ॥ सर्वतेजोमयी भव्या दितिशोककरी कृतिः । महाक्रुद्धा श्मशानस्था कपालस्रगलङ्कृता ॥ ५९ ॥ कालातिकाला कालान्तकरीतिः करुणानिधिः । महाघोरा घोरतरा संहारकरिणी तथा ॥ ६० ॥ अनादिश्च महोन्मत्ता भूतधात्र्यसितेक्षणा । भीष्माकारा च वक्राङ्गी बहुपादैकपादिका ॥ ६१ ॥ कुलाङ्गना कुलाराध्या कुलमार्गरतेश्वरी । दिगम्बरा मुक्तकेशी वज्रमुष्टिर्निरिन्धनी ॥ ६२ ॥ सम्मोहिनी क्षोभकरी स्तम्भिनी वश्यकारिणी । दुर्द्धर्षा दर्पदलनी त्रैलोक्यजननी जया ॥ ६३ ॥ उन्मादोच्चाटनकरी कृत्या कृत्याविघातिनी । विरूपा कालरात्रिश्च महारात्रिर्मनोन्मनी ॥ ६४ ॥ महावीर्या गूढनिद्रा चण्डदोर्दण्डमण्डिता । निर्मला शूलिनी तन्त्रा वज्रिणी चापधारिणी ॥ ६५ ॥ स्थूलोदरी च कुमुदा कामुका लिङ्गधारिणी । धटोदरी फेरवी च प्रवीणा कालसुन्दरी ॥ ६६ ॥ तारावती डमरुका भानुमण्डलमालिनी । एकानङ्गा पिङ्गलाक्षी प्रचण्डाक्षी शुभङ्करी ॥ ६७ ॥ विद्युत्केशी महामारी सूची तूण्डी च जृम्भका । प्रस्वापिनी महातीव्रा वरणीया वरप्रदा ॥ ६८ ॥ चण्डचण्डा ज्वलद्देहा लम्बोदर्यग्निमर्दिनी । महादन्तोल्कादृगम्बा ज्वालाजालजलन्धरी ॥ ६९ ॥ माया कृशा प्रभा रामा महाविभवदायिनी । पौरन्दरी विष्णुमाया कीर्तिः पुष्टिस्तनूदरी ॥ ७० ॥ योगज्ञा योगदात्री च योगिनी योगिवल्लभा । सहस्रशीर्षपादा च सहस्रनयनोज्वला ॥ ७१ ॥ पानकर्त्री पावकाभा परामृतपरायणा । जगद्गतिर्जगज्जेत्री जन्मकालविमोचिनी ॥ ७२ ॥ मूलावतंसिनी मूला मौनव्रतपराङ्मुखी । ललिता लोलुपा लोला लक्षणीया ललामधृक् ॥ ७३ ॥ मातङ्गिनी भवानी च सर्वलोकेश्वरेश्वरी । पार्वती शम्भुदयिता महिषासुरमर्दिनी ॥ ७४ ॥ चण्डमुण्डापहर्त्री च रक्तबीजनिकृन्तनी । निशुम्भशुम्भमथनी देवराजवरप्रदा ॥ ७५ ॥ कल्याणकारिणी काली कोलमांसास्रपायिनी । खड्गहस्ता चर्मिणी च पाशिनी शक्तिधारिणी ॥ ७६ ॥ खट्वाङ्गिनी मुण्डधरा भुशुण्डी धनुरन्विता । चक्रघण्टान्विता बालप्रेतशैलप्रधारिणी ॥ ७७ ॥ नरकङ्कालनकुलसर्पहस्ता समुद्गरा । मुरलीधारिणी बलिकुण्डिनी डमरुप्रिया ॥ ७८ ॥ भिन्दिपालास्त्रिणी पूज्या साध्या परिघिणी तथा । पट्टिशप्रासिनी रम्या शतशो मुसलिन्यपि ॥ ७९ ॥ शिवापोतधरादण्डाङ्कुशहस्ता त्रिशूलिनी । रत्नकुम्भधरा दान्ता छुरिकाकुन्तदोर्युता ॥ ८० ॥ कमण्डलुकरा क्षामा गृध्राढ्या पुष्पमालिनी । मांसखण्डकरा बीजपूरवत्यक्षरा क्षरा ॥ ८१ ॥ गदापरशुयष्ट्यङ्का मुष्टिनानलधारिणी । प्रभूता च पवित्रा च श्रेष्ठा पुण्यविवर्द्धनी ॥ ८२ ॥ प्रसन्नानन्दितमुखी विशिष्टा शिष्टपालिनी । कामरूपा कामगवी कमनीय कलावती ॥ ८३ ॥ गङ्गा कलिङ्गतनया सिप्रा गोदावरी मही । रेवा सरस्वती चन्द्रभागा कृष्णा दृषद्वती ॥ ८४ ॥ वाराणसी गयावन्ती काञ्ची मलयवासिनी । सर्वदेवीस्वरूपा च नानारूपधरामला ॥ ८५ ॥ लक्ष्मीर्गौरी महालक्ष्मी रत्नपूर्णा कृपामयी । दुर्गा च विजया घोरा पद्मावत्यमरेश्वरी ॥ ८६ ॥ वगला राजमातङ्गी चण्डी महिषमर्दिनी । त्रिपुटोच्छिष्टचाण्डाली भारुण्डा भुवनेश्वरी ॥ ८७ ॥ राजराजेश्वरी नित्यक्लिन्ना च जयभैरवी । चण्डयोगेश्वरी राज्यलक्ष्मी रुद्राण्यरुन्धती ॥ ८८ ॥ अश्वारूढा महागुह्या यन्त्रप्रमथनी तथा । धनलक्ष्मीर्विश्वलक्ष्मीर्वश्यकारिण्यकल्मषा ॥ ८९ ॥ त्वरिता च महाचण्डभैरवी परमेश्वरी । त्रैलोक्यविजया ज्वालामुखी दिक्करवासिनी ॥ ९० ॥ महामन्त्रेश्वरी वज्रप्रस्तारिण्यजनावती । चण्डकापालेश्वरी च स्वर्णकोटेश्वरी तथा ॥ ९१ ॥ उग्रचण्डा श्मशानोग्रचण्डा वार्ताल्यजेश्वरी । चण्डोग्रा च प्रचण्डा च चण्डिका चण्डनायिका ॥ ९२ ॥ वाग्वादिनी मधुमती वारुणी तुम्बुरेश्वरी । वागीश्वरी च पूर्णेशी सौम्योग्रा कालभैरवी ॥ ९३ ॥ दिगम्बरा च धनदा कालरात्रिश्च कुब्जिका । किराटी शिवदूती च कालसङ्कर्षणी तथा ॥ ९४ ॥ कुक्कुटी सङ्कटा देवी चपलभ्रमराम्बिका । महार्णवेश्वरी नित्या जयझङ्केश्वरी तथा ॥ ९५ ॥ शबरी(शवरी) पिङ्गला बुद्धिप्रदा संसारतारिणी । विज्ञा महामोहिनी च बाला त्रिपुरसुन्दरी ॥ ९६ ॥ उग्रतारा चैकजटा तथा नीलसरस्वती । त्रिकण्टकी छिन्नमस्ता बोधिसत्वा रणेश्वरी ॥ ९७ ॥ ब्रह्माणी वैष्णवी माहेश्वरी कौमार्यलम्बुषा । वाराही नारसिंही च चामुण्डेन्द्राण्योनिजा ॥ ९८ ॥ चण्डेश्वरी चण्डघण्टा नाकुली मृत्युहारिणी । हंसेश्वरी मोक्षदा च शातकर्णी जलन्धरी ॥ ९९ ॥ इन्द्राणी वज्रवाराही फेत्कारी तुम्बुरेश्वरी । हयग्रीवा हस्तितुण्डा नाकुली मृत्युहारिणी ॥ १०० ॥ स्वरकर्णी ऋक्षकर्णी सूर्पकर्णा बलाबला । महानीलेश्वरी जातवेतसी कोकतुण्डिका ॥ १०१ ॥ गुह्येश्वरी वज्रचण्डी महाविद्या च बाभ्रवी । शाकम्भरी दानवेशी डामरी चर्चिका तथा ॥ १०२ ॥ एकवीरा जयन्ती च एकानंशा पताकिनी । नीललोहितरूपा च ब्रह्मवादिन्ययन्त्रिता ॥ १०३ ॥ त्रिकालवेदिनी नीलकोरङ्गी रक्तदन्तिका । भूतभैरव्यनालम्बा कामाख्या कुलकुट्टनी ॥ १०४ ॥ क्षेमङ्करी विश्वरूपा मायूर्यावेशिनी तथा । कामाङ्कुशा कालचण्डी भीमादेव्यर्धमस्तका ॥ १०५ ॥ धूमावती योगनिद्रा ब्रह्मविष्णुनिकृन्तनी । चण्डोग्रकापालिनी च बोधिका हाटकेश्वरी ॥ १०६ ॥ महामङ्गलचण्डी च तोमरा(तोवरा) चण्डखेचरी । विशाला शक्तिसौपर्णी फेरुचण्डी मदोद्धता ॥ १०७ ॥ कापालिका चञ्चरीका महाकामध्रुवापि च । विक्षेपणी भूततुण्डी मानस्तोका सुदामिनी ॥ १०८ ॥ निर्मूलिनी राङ्कविणी सद्योजाता मदोत्कटा । वामदेवी महाघोरा महातत्पुरुषी तथा ॥ १०९ ॥ ईशानी शाङ्करी भर्गो महादेवी कपर्दिनी । त्र्यम्बकी व्योमकेशी च मारी पाशुपती तथा ॥ ११० ॥ जयकाली धूमकाली ज्वालाकाल्युग्रकालिका । धनकाली घोरनादकाली कल्पान्तकालिका ॥ १११ ॥ वेतालकाली कङ्कालकाली श्रीनग्नकालिका । रौद्रकाली घोरघोरतरकाली तथैव च ॥ ११२ ॥ ततो दुर्जयकाली च महामन्थानकालिका । आज्ञाकाली च संहारकाली सङ्ग्रामकालिका ॥ ११३ ॥ कृतान्तकाली तदनु तिग्मकाली ततः परम् । ततो महारात्रिकाली महारुधिरकालिका ॥ ११४ ॥ शवकाली भीमकाली चण्डकाली तथैव च । सन्त्रासकाली च ततः श्रीभयङ्करकालिका ॥ ११५ ॥ विकरालकाली श्रीघोरकाली विकटकालिका । करालकाली तदनु भोगकाली ततः परम् ॥ ११६ ॥ विभूतिकाली श्रीकालकाली दक्षिणकालिका । विद्याकाली वज्रकाली महाकाली भवेत्ततः ॥ ११७ ॥ ततः कामकलाकाली भद्रकाली तथैव च । श्मशानकालिकोन्मत्तकालिका मुण्डकालिका ॥ ११८ ॥ कुलकाली नादकाली सिद्धिकाली ततः परम् । उदारकाली सन्तापकाली चञ्चलकालिका ॥ ११९ ॥ डामरी कालिका भावकाली कुणपकालिका । कपालकाली च दिगम्बरकाली तथैव च ॥ १२० ॥ उद्दामकाली प्रपञ्चकाली विजयकालिका । क्रतुकाली योगकाली तपःकाली तथैव च ॥ १२१ ॥ आनन्दकाली च ततः प्रभाकाली ततः परम् । सूर्यकाली चन्द्रकाली कौमुदीकालिका ततः ॥ १२२ ॥ स्फुलिङ्गकाल्यग्निकाली वीरकाली तथैव च । रणकाली हूं हूङ्कारनादकाली ततः परम् ॥ १२३ ॥ जयकाली विघ्नकाली महामार्तण्डकालिका । चिताकाली भस्मकाली ज्वलदङ्गारकालिका ॥ १२४ ॥ पिशाचकाली तदनु ततो लोहितकालिका । खर (खग) काली नागकाली ततो राक्षसकालिका ॥ १२५ ॥ महागगनकाली च विश्वकाली भवेदनु । मायाकाली मोहकाली ततो जङ्गमकालिका ॥ १२६ ॥ पुनः स्थावरकाली च ततो ब्रह्माण्डकालिका । सृष्टिकाली स्थितिकाली पुनः संहारकालिका ॥ १२७ ॥ अनाख्याकालिका चापि भासाकाली ततोऽप्यनु । व्योमकाली पीठकाली शक्तिकाली तथैव च ॥ १२८ ॥ ऊर्ध्वकाली अधःकाली तथा चोत्तरकालिका । तथा समयकाली च कौलिकक्रमकालिका ॥ १२९ ॥ ज्ञानविज्ञानकाली च चित्सत्ताकालिकापि च । अद्वैतकाली परमानन्दकाली तथैव च ॥ १३० ॥ वासनाकालिका योगभूमिकाली ततः परम् । उपाधिकाली च महोदयकाली ततोऽप्यनु ॥ १३१ ॥ निवृत्तिकाली चैतन्यकाली वैराग्यकालिका । समाधिकाली प्रकृतिकाली प्रत्ययकालिका ॥ १३२ ॥ सत्ताकाली च परमार्थकाली नित्यकालिका । जीवात्मकाली परमात्मकाली बन्धकालिका ॥ १३३ ॥ आभासकालिका सूक्ष्मकालिका शेषकालिका । लयकाली साक्षिकाली ततश्च स्मृतिकालिका ॥ १३४ ॥ पृथिवीकालिका वापि एककाली ततः परम् । कैवल्यकाली सायुज्यकाली च ब्रह्मकालिका ॥ १३५ ॥ ततश्च पुनरावृत्तिकाली याऽमृतकालिका । मोक्षकाली च विज्ञानमयकाली ततः परम् ॥ १३६ ॥ प्रतिबिम्बकालिका चापि एक(पिण्ड)काली ततः परम् । एकात्म्यकालिकानन्दमयकाली तथैव च ॥ १३७ ॥ सर्वशेषे परिज्ञेया निर्वाणमयकालिका । इति नाम्नां सहस्रं ते प्रोक्तमेकाधिकं प्रिये ॥ १३८ ॥ पठतः स्तोत्रमेतद्धि सर्वं करतले स्थितम् । ॥ सहस्रनाम्नः स्तोत्रस्य फलश्रुतिः ॥ नैतेन सदृशं स्तोत्रं भूतं वापि भविष्यति ॥ १३९ ॥ यः पठेत् प्रत्यहमदस्तस्य पुण्यफलं शृणु । पापानि विलयं यान्ति मन्दराद्रिनिभान्यपि ॥ १४० ॥ उपद्रवाः विनश्यन्ति रोगाग्निनृपचौरजाः । आपदश्च विलीयन्ते ग्रहपीडाः स्पृशन्ति न ॥ १४१ ॥ दारिद्र्यं नाभिभवति शोको नैव प्रबाधते । नाशं गच्छन्ति रिपवः क्षीयन्ते विघ्नकोटयः ॥ १४२ ॥ उपसर्गाः पलायन्ते बाधन्ते न विषाण्यपि । नाकालमृत्युर्भवति न जाड्यं नैव मूकता ॥ १४३ ॥ इन्द्रियाणां न दौर्बल्यं विषादो नैव जायते । अथादौ नास्य हानिः स्यात् न कुत्रापि पराभवः ॥ १४४ ॥ यान् यान् मनोरथानिच्छेत् तांस्तान् साधयति द्रुतम् । सहस्रनामपूजान्ते यः पठेद् भक्तिभावितः ॥ १४५ ॥ पात्रं स सर्वसिद्धीनां भवेत्संवत्सरादनु । विद्यावान् बलवान् वाग्मी रूपवान् रूपवल्लभः ॥ १४६ ॥ अधृष्यः सर्वसत्वानां सर्वदा जयवान् रणे । कामिनीनां प्रियो नित्यं मित्राणां प्राणसन्निभः ॥ १४७ ॥ रिपूणामशनिः साक्षाद्दाता भोक्ता प्रियंवदः । आकरः स हि भाग्यानां रत्नानामिव सागरः ॥ १४८ ॥ मन्त्ररूपमिदं ज्ञेयं स्तोत्रं त्रैलोक्यदुर्लभम् । एतस्य बहवः सन्ति प्रयोगाः सिद्धिदायिनः ॥ १४९ ॥ तान् विधाय सुरेशानि ततः सिद्धीः परीक्षयेत् । ताररावौ पुरा दत्त्वा नाम चैकैकमन्तरा ॥ १५० ॥ तच्च ङेऽन्तं विनिर्दिश्य शेषे हार्दमनुं न्यसेत् । उपरागे भास्करस्येन्दोर्वाप्यथान्यपर्वणि ॥ १५१ ॥ मालतीकुसुमैर्बिल्वपत्रैर्वा पायसेन वा । मधूक्षितद्राक्षया वा पक्वमोचाफलेन वा ॥ १५२ ॥ प्रत्येकं जुहुयात् नाम पूर्वप्रोक्तक्रमेण हि । एवं त्रिवारं निष्पाद्य ततः स्तोत्रं परीक्षयेत् ॥ १५३ ॥ यावत्यः सिद्धयः सन्ति कथिता यामलादिषु । भवन्त्येते न तावन्त्यो दृढविश्वासशालिनाम् ॥ १५४ ॥ ॥ एतत्स्तोत्रस्य प्रयोग विधानम् ॥ परचक्रे समायाते मुक्तकेशो दिगम्बरः । रात्रौ तदाशाभिमुखः पञ्चविंशतिधा पठेत् ॥ १ ॥ परचक्रं सदा घोरं स्वयमेव पलायते । महारोगोपशमने त्रिंशद्वारमुदीरयेत् ॥ २ ॥ विवादे राजजनितोपद्रवे दशधा जपेत् । महादुर्भिक्षपीडासु महामारीभयेषु च ॥ ३ ॥ षष्टिवारं स्तोत्रमिदं पठन्नाशयति द्रुतम् । भूतप्रेतपिशाचादि कृताभिभवकर्मणि ॥ ४ ॥ प्रजपेत् पञ्चदशधा क्षिप्रं तदभिधीयते । तथा निगडबद्धानां मोचने पञ्चधा जपेत् ॥ ५ ॥ बध्यानां प्राणरक्षार्थं शतवारमुदीरयेत् । दुःस्वप्नदर्शने वारत्रयं स्तोत्रमिदं पठेत् ॥ ६ ॥ एवं विज्ञाय देवेशि महिमानममुष्य हि । यस्मिन् कस्मिन्नपि प्राप्ते सङ्कटे योजयेदिदम् ॥ ७ ॥ शमयित्वा तु तत्सर्वं शुभमुत्पादयत्यपि । रणे विवादे कलहे भूतावेशे महाभये ॥ ८ ॥ उत्पातराजपीडायां बन्धुविच्छेद एव वा । सर्पाग्निदस्युनृपतिशत्रुरोगभये तथा ॥ ९ ॥ जप्यमेतन्महास्तोत्रं समस्तं नाशमिच्छता । ध्यात्वा देवीं गुह्यकालीं नग्नां शक्तिं विधाय च ॥ १० ॥ तद्योनौ यन्त्रमालिख्य त्रिकोणं बिन्दुमत् प्रिये । पूर्वोदितक्रमेणैव मन्त्रमुच्चार्य साधकः ॥ ११ ॥ गन्धपुष्पाक्षतैर्नित्यं प्रत्येकं परिपूजयेत् । बलिं च प्रत्यहं दद्यात् चतुर्विंशतिवासरान् ॥ १२ ॥ स्तोत्राणामुत्तमं स्तोत्रं सिद्ध्यन्त्येतावताप्यदः । स्तम्भने मोहने चैव वशीकरण एव च ॥ १३ ॥ उच्चाटने मारणे च तथा द्वेषाभिचारयोः । गुटिकाधातुवादादियक्षिणीपादुकादिषु ॥ १४ ॥ कृपाणाञ्जनवेतालान्यदेहादिप्रवेशने । प्रयुञ्ज्यादिदमीशानि ततः सर्वं प्रसिद्ध्यति ॥ १५ ॥ सर्वे मनोरथास्तस्य वशीभूता करे स्थिताः । आरोग्यं विजयं सौख्यं विभूतिमतुलामपि ॥ १६ ॥ त्रिविधोत्पातशान्तिञ्च शत्रुनाशं पदे पदे । ददाति पठितं स्तोत्रमिदं सत्यं सुरेश्वरि ॥ १७ ॥ स्तोत्राण्यन्यानि भूयांसि गुह्यायाः सन्ति पार्वति । तानि नैतस्य तुल्यानि ज्ञातव्यानि सुनिश्चितम् ॥ १८ ॥ इदमेव तस्य तुल्यं सत्यं सत्यं मयोदितम् । नाम्नां सहस्रं यद्येतत् पठितु नालमन्वहम् ॥ १९ ॥ (सहस्रनाम्नः पाठाशक्तौ वक्ष्यमाणपाठस्य निदेशः ) तदैतानि पठेन्नित्यं नामानि स्तोत्रपाठकः । चण्डयोगेश्वरी चण्डी चण्डकापालिनी शिवा ॥ १ ॥ चामुण्डा चण्डिका सिद्धिकराली मुण्डमालिनी । कालचक्रेश्वरी फेरुहस्ता घोराट्टहासिनी ॥ २ ॥ डामरी चर्चिका सिद्धिविकराली भगप्रिया । उल्कामुखी ऋक्षकर्णी बलप्रमथिनी परा ॥ ३ ॥ महामाया योगनिद्रा त्रैलोक्यजननीश्वरी । कात्यायनी घोररूपा जयन्ती सर्वमङ्गला ॥ ४ ॥ कामातुरा मदोन्मत्ता देवदेवीवरप्रदा । मातङ्गी कुब्जिका रौद्री रुद्राणी जगदम्बिका ॥ ५ ॥ चिदानन्दमयी मेधा ब्रह्मरूपा जगन्मयी । संहारिणी वेदमाता सिद्धिदात्री बलाहका ॥ ६ ॥ वारुणी जगतामाद्या कलातीता चिदात्मिका । नामान्येतानि पठता सर्वं तत् परिपठ्यते ॥ ७ ॥ इत्येतत् कथितं नाम्नां सहस्रं तव पार्वति । उदीरितं फलं चास्य पठनाद् यत् प्रजायते ॥ ८ ॥ निःशेषमवधार्य त्वं यथेच्छसि तथा कुरु । पठनीयं न च स्त्रीभिरेतत् स्तोत्रं कदाचन ॥ ९ ॥ ॥ इति महाकालसंहितायां विश्वमङ्गलकवचान्तं पूजापद्धतिप्रभूतिकथनं नाम दशमः पटलान्तर्गतं गुह्यकालिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe