March 19, 2025 | aspundir | Leave a comment दीर्घायुष्यसूक्त अथर्ववेदीय पैप्पलाद शाखा का यह ‘दीर्घायुष्यसूक्त’ प्राणिमात्र के लिये समानरूप से दीर्घायुप्रदायक है। इसमें मन्त्रद्रष्टा ऋषि पिप्पलादने देवों, ऋषियों, गन्धर्वी, लोकों, दिशाओं, ओषधियों तथा नदी, समुद्र आदिसे दीर्घ आयुकी कामना की है। सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । सं मायमग्निः सिञ्चन्तु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ १ ॥ सं मा सिञ्चन्त्वादित्याः सं मा सिञ्चन्त्वग्नयः । इन्द्रः समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ २ ॥ सं मा सिञ्चन्त्वरुषः समर्का ऋषयश्च ये । पूषा समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ३ ॥ सं मा सिञ्चन्तु गन्धर्वाप्सरसः सं मा सिञ्चन्तु देवताः । भगः समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ४ ॥ मरुद्गण, पूषा, बृहस्पति तथा यह अग्नि मुझे प्रजा एवं धन से सींचें तथा मेरी आयु की वृद्धि करें ॥ १ ॥ आदित्य, अग्नि, इन्द्र मुझे प्रजा और धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ २ ॥ अग्नि की ज्वालाएँ, प्राण, ऋषिगण और पूषा मुझे प्रजा और धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ३ ॥ गन्धर्व एवं अप्सराएँ, देवता और भग मुझे प्रजा तथा धन से सींचें और मुझे दीर्घ आयु प्रदान करें ॥ ४ ॥ सं मा सिञ्चतु पृथिवी सं मा सिञ्चन्तु या दिवः । अन्तरिक्षं समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ५ ॥ सं मा सिञ्चन्तु प्रदिशः सं मा सिञ्चन्तु या दिशः । आशाः समस्मान् सिञ्चन्तु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ६ ॥ सं मा सिञ्चन्तु कृषयः सं मा सिञ्चन्त्वोषधीः । सोमः समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ७ ॥ सं मा सिञ्चन्तु नद्यः सं मा सिञ्चन्तु सिन्धवः । समुद्रः समस्मान् सिञ्चतु प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ८ ॥ सं मा सिञ्चन्त्वापः सं मा सिञ्चन्तु कृष्टयः । सत्यं समस्मान् सिञ्चतु प्रजया प्रजया च धनेन च । दीर्घमायुः कृणोतु मे ॥ ९ ॥ [ अथर्व० पैप्पलाद ] पृथ्वी, द्युलोक और अन्तरिक्ष मुझे प्रजा एवं धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ५ ॥ दिशा – प्रदिशाएँ एवं ऊपर-नीचे के प्रदेश मुझे प्रजा और धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ६ ॥ कृषि से उत्पन्न धान्य, ओषधियाँ और सोम मुझे प्रजा एवं धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ७ ॥ नदी, सिन्धु (नद) और समुद्र मुझे प्रजा एवं धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ८ ॥ जल, कृष्ट ओषधियाँ तथा सत्य हम सबको प्रजा और धन से सींचें तथा मुझे दीर्घ आयु प्रदान करें ॥ ९ ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe