May 15, 2019 | aspundir | Leave a comment ॥ नृसिंह लक्ष्मी ॥ एकत्रिंशद्वर्णो मन्त्रः- “ॐ श्रीं ह्रीं जयलक्ष्मीप्रियाय नित्यप्रमुदितचेतसे लक्ष्मीश्रितार्ध – देहाय श्रीं ह्रीं नमः ॥” विनियोगः – ॐ अस्य मन्त्रस्य पद्मोभव ऋषिः । अतिजगती छन्दः । श्रीनरकेसरी देवता । श्रीं बीजम् । ह्रीं शक्तिः ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः । ऋषिन्यासः- ॐ पद्मोभव ऋषये नमः शिरसि । अति जगती छन्दसे नमः मुखे । श्री नरकेसरी देवतायै नमः हृदि । श्री बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । विनियोगाय नमः सर्वाङ्गे ॥ कराङ्गन्यासः – श्रां, श्रीं, श्रूं, श्रैं, श्रौं, श्रः से षड्ङ्गन्यास करे । ध्यानम् – क्षीराब्धौ वसुमुख्य देवनिकरैरग्रादि संवेष्टितः शङ्खं चक्रगदाम्बुजं निजकरैर्बिभ्रस्त्रिनेत्रः सितः । सर्पाधीशफणातपत्रलसितः पीताम्बरालंकृतो लक्ष्म्याश्लिष्ट कलेवरो नरहरिस्तान्नीलकण्ठो मुदे ॥ ॥ यन्त्रावरण पूजनम् ॥ विष्णु की नृसिंह मूर्ति का पूजन करें । अथ प्रथमावरणम् – षट्कोण में अग्नि आदि क्रम से – ॐ श्रां हृदयाय नमः । ॐ श्रीं शिरसि स्वाहा । ॐ श्रूं शिखायै वषट् । ॐ श्रैं कवचाय हुँ । मध्ये – ॐ श्रौं नेत्रत्रयाय वौषट् । दिक्षु – ॐ श्रः अस्त्राय फट् । द्वितीयावरणम् – अष्टदल में पूर्वादिक्रम से – ॐ भास्वत्यै नमः । ॐ भास्कर्यै नमः । ॐ चिन्तायै नमः । ॐ द्युत्यै नमः । ॐ उन्मीलिन्यै नमः । ॐ रमायै नमः । ॐ कान्त्यै नमः । ॐ रुच्यै नमः । तृतीयावरणम् – भूपूर में (परिधि में) पूर्वादिक्रम से इन्द्रादि की पूजा करें । चतुर्थावरणम् – भूपूर में इन्द्रादि देवों के वज्रादि आयुधों का पूजन करें । सभी देवों की ‘पादुकां पूजयामि तर्पयामि’ से गंधार्चन व तर्पण कर पुष्पाञ्जलि प्रदान करें । अस्य पुरश्चरणं षष्टिसहस्राधिक लक्षत्रयम् । तथा च एवं ध्यात्वा जपेक्षत्रयं षष्टिसहस्रकम् । मध्वक्तैर्मल्लिका पुष्पैर्जुहुयात् जातवेदसि (हवन करें) मल्लिका कुसुमैर्होमादिष्ट सिद्धिमवाप्नुयात् ॥ ॥ इति नृसिंह मन्त्र प्रयोग ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe