October 2, 2019 | aspundir | Leave a comment ॥ शैलपुत्री ॥ कालिका पुराण के अनुसार महिषासुर वध के पूर्व कल्प में शैलपुत्री ही आदि शक्ति है । पूज्यते वैष्णवी देवी तंत्रोक्ता अष्टयोगिनीः । ताः प्रोक्ताः शैलपुत्र्याश्च पूर्व कल्पे च भैरवः ॥ शैलपुत्री ने जब हिमालयराज के यहां जन्म लिया तो हिमालयराज उनको पहचान नहीं सका जगम्दबा ने दिव्यचक्षु से पहले उग्ररूप पश्चात् शान्तरूप के दर्शन कराये । दोनों ध्यान इस प्रकार है – कोटि सूर्य प्रतीकाशं तेजोबिम्बं निराकुलम् । ज्वालामाला सहस्राढ्यं कालानल शतोपमम् ॥ दंष्ट्राकरालं दुर्धर्षं जटामण्डल मण्डितम् । त्रिशूलवर हस्तं च घोररूपं भयानकम् ॥ प्रशान्तं सौम्यवदनमनन्ताश्चर्य संयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटि समप्रभम् ॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगंधानुलेपनम् ॥ शङ्ख चक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डवाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मेन्द्रोपेन्द्र योगीन्द्रैर्वन्द्यमान पदाम्बुजम् ॥ सर्वतः पाणि पादान्तं सर्वतोऽक्षि शिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १ ॥ नीलोत्पलदलप्रख्यं नीलोत्पल सुगंधिकम् । द्विनेत्र द्विभुजं सौम्यं नीलालक विभूषितम् ॥ रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् । श्रीमद् विशाल संवृत्त ललाट तिलकोज्ज्वलम् ॥ भूषितं चारुसर्वाङ्ग भूषणैरति कोमलम् । दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् । प्रसन्नवदनं दिव्यमनन्त महिमास्पदम् ॥ २ ॥ मंत्र – (१) ॐ शां शीं शुं शैलपुत्र्यै स्वाहा । (२) ॐ शां शीं शूं शैलपुत्र्यै मे शुभं कुरु कुरु कुरु स्वाहा । ॥ ध्यानम् ॥ ॐकाराक्षर बीज च यकारः शक्तिरुच्यते । स बीज कथित मंत्र कल्प च शृणु भैरव ॥ मंत्र – ॐ ह्रीं शं शैलपुत्र्यै नमः ॥ ३ ॥ चण्डिका गायत्री – महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि धियो यो नः प्रचोदयात् ॥ ४ ॥ ॥ यन्त्रार्चनम् ॥ यन्त्र रचना – बिन्दु, त्रिकोण, षट्कोण, अष्टदल एवं भूपुर की रचना करें । ॐ मं मण्डूकादिपीठ देवताभ्यो नमः । ॐ मूल प्रकृत्यै नमः । ॐ महामाया योगपीठाय नमः । उपरोक्त ध्यान मंत्रों से देवी का आवाहन मूल बिन्दु में करें । प्रथमावरणम् – (त्रिकोणे) ॐ वामाय नमः । ॐ ज्येष्ठायै नमः । ॐ रोद्रै नमः । द्वितीयावरणम् – (षट्कोणे) ॐ हृदय शक्तये नमः । ॐ शिरशक्त्यै नमः । ॐ शिखा शक्तये नमः । ॐ कवच शक्तये नमः । ॐ नेत्र शक्तये नमः । ॐ अस्त्र शक्तये नमः । तृतीयावरणम् – (अष्टदले) कालिका पुराणे – ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव । जयन्ती मङ्गलां काली भद्रकाली कपालिनीम् । दुर्गां शिवां क्षमां धात्री दलेष्वष्ट सु पूजयेत् ॥ यह नव शक्तियों के नाम है । शिवा का मध्य में पूजन करने पर शेष क्रम इस प्रकार है । ॐ जयन्त्यै नमः । ॐ मङ्गलायै नमः । ॐ काल्यै नमः । ॐ भद्रकाल्यै नमः । ॐ कपालिन्यै नमः । ॐ दुर्गायै नमः । ॐ क्षमायै नमः । ॐ धात्र्यै नमः । उग्रचण्डा क्रम में ( कालिका पुराणे ) कौशिकी, शिवदूत, उमा, हेमवती, शाकंभरी, दुर्गा, महोदरी, ईश्वरी । पुनः अष्टदल में – असिताङ्ग भैरव, रुरुभैरव, चण्डभैरव, क्रोधभैरव, कपालभैरव, उन्मत्तभैरव, भीषणभैरव, संहारभैरव का पूजन करें । चतुर्थावरणम् – (भूपुरे चतुर्दारे) कालिका पुराणे – नन्दिभृङ्गि महाकाल गणेश द्वारपालकाः । उत्तरादिक्रमात् पूज्या आसनानि च मध्यतः ॥ उत्तरे – नन्दिने नमः । पूर्वे – भृङ्गवे नमः । दक्षिणे – महाकालाय नमः । पश्चिमे – गणेशाय नमः । पञ्चमावरणम् – (भूपुरे दशदिक्षुः पूर्वादिक्रमेण) ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ नैर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ कुबेराय नमः । ॐ ईशानाय नमः । ॐ पूर्व ईशान मध्ये – ब्रह्मणे नमः । ॐ नैर्ऋत पश्चिम मध्ये – अनंताय नमः । षष्ठावरणम् – (भूपुरे इन्द्रादिलोकपाल समीपे) ॐ वज्राय नमः । ॐ शक्तये नमः । ॐ दण्डाय नमः । ॐ खड्गाय नमः । ॐ पाशाय नमः । ॐ अङ्कशाय नमः । ॐ गदायै नमः । ॐ त्रिशूलाय नमः । ॐ पद्माय नमः । ॐ चक्राय नमः । नमस्कार मन्त्र – वन्देवाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढः शूलधरां शैलपुत्रीं यशस्वनीम् ॥ देवी की पूजा अर्चना कर मंत्र के सवा लाख जप करें । बिल्वपत्र व करवीर पुष्पों से होम करे तो वाञ्छित फल प्राप्त होवे । Related