Print Friendly, PDF & Email

श्री दुर्गा कवचम् (रुद्रयामलोक्त)
।।श्री भैरव उवाच।।
अधुना देवि वक्ष्येऽहं कवचं मन्त्रगर्भकम् ।
दुर्गायाः सारसर्वस्वं कवचेश्वरसञ्ज्ञकम् ।।१
परमार्थप्रदं नित्यं महापातकनाशनम् ।
योगिप्रियं योगीगम्यं देवानामपि दुर्लभम् ।।२
विना दानेन मन्त्रस्य सिद्धिर्देवि कलौ भवेत् ।
धारणादस्य देवेशि शिवस्त्रैलोक्यनायकः ।।३durga
भैरवो भैरवेशानि विष्णुर्नारायणो बली ।
ब्रह्मा पार्वति लोकेशो विघ्नध्वंशी गजाननः।।४
सूर्यस्तमोपहश्चन्द्रो मन्त्रामृतनिधिस्तथा ।
सेनानीश्च महासेनो जिष्णुर्लेखर्षभः ।।५
बहुनोक्तेन किं देवि दुर्गाकवचधारणात् ।
मर्त्योऽप्यमरतां याति साधको मन्त्रसाधकः ।।६
।।विनियोग।।
कवचस्यास्य देवशि ऋषिः प्रोक्तो महेश्वरः।
छन्दोऽनुष्टुप् प्रिये दुर्गा देवताष्टाक्षरा स्मृता ।।७
चक्रिबीजं च बीजं स्यान्मायाशक्तिरितीरिता ।
ॐ मे पातु शिरो दुर्गा ह्रीं मे पातु ललाटकम् ।।८
ॐ दुँ नेत्रेऽष्टाक्षरा पातु चक्री पातु श्रुती मम ।
मं ठं गण्डौ च मे पातु देवेशि रक्तकुण्डला ।।९
वायुर्नासां सदा पातु रक्तबीजनिषूदिनी ।
लवणं पातु मे चोष्ठौ चामुण्डा चण्डघातिनी ।।१०
भेकी बीजं सदा पातु दन्तान्मे रक्तदन्तिका ।
ॐ ह्रीं श्री पातु मे कण्ठं नीलकण्ठांकवासिनी ।।११
ॐ ऐं क्लीं पातु मे स्कन्धौ स्कन्दमाता महेश्वरी ।
ॐ सौं क्लीं मे पातु बाहू देवेशी बगलामुखी ।।१२
सौं ऐं ह्रीं पातु मे हस्तौ वक्षो देवता विन्ध्यवासिनी ।
ॐ ह्रीं श्रीं क्लीं पातु कुक्षिं मम मातंगिनी परा ।।१३
ॐ ह्रीं श्रीं ऐं पातु मे पार्श्वे हिमाचलनिवासिनी ।
ॐ स्त्रीं ह्रूँ ऐं पातु पृष्ठं मम दुर्गतिनाशिनी ।।१४
ॐ क्रीं ह्रूँ पातु मे नाभिं देवी नारायणी सदा ।
ॐ ऐं क्लीं सौः सदा पातु कटिं कात्यायनी मम ।।१५
ॐ ह्रीं श्रीं ह्रीं पातु शिश्नं देवी श्रीबगलामुखी ।
ॐ ऐं सौः क्लीं सौः पातु गुह्यं गुह्यकेश्वरपूजिता ।।१६
ॐ ह्रीं ऐं श्रीं ह् सौः पायादूरु मम मनोन्मनी ।
ॐ जूं सः सौः पातु जानू जगदीश्वरपूजिता ।।१७
ॐ ऐं क्लीं पातु मे जंघे मेरुवासिनी ।
ॐ ह्रीं श्रीं गीं सदा पातु गुल्फौ मम गणेश्वरी ।।१८
ॐ ह्रीं दुँ पातु मे पादौ पार्वती षोडशाक्षरी ।
पूर्वे मां पातु ब्रह्माणी वह्नौ माँ वैष्णवी तथा ।।१९
दक्षिणे चण्डिका पातु नैर्ऋते नारसिंहिका ।
पश्चिमे पातु वाराही वायव्ये मापराजिता ।।२०
उत्तरे पातु कौमारी चैशान्यां शांभवी तथा ।
ऊर्ध्व दुर्गा सदा पातु पात्वधस्ताच्छिवा सदा ।।२१
प्रभाते त्रिपुरा पातु निशीथे छिन्नमस्तका ।
निशान्ते भैरवी पातु सर्वदा भद्रकालिका ।।२२
अग्नेरम्बा च मां पातु जलान्मां जगदम्बिका ।
वायोर्मा पातु वाग्देवी वनाद् वनजलोचना ।।२३
सिंहात् सिंहासना पातु सर्पात् सर्पान्तकासना ।
रोगान्मां राजमातंगी भूताद् भूतेशवल्लभा ।।२४
यक्षेभ्यो यक्षिणी पातु रक्षोभ्यो राक्षसान्तका।
भूतप्रेतपिशाचेभ्यः सुमुखी पातु मां सदा ।।२५
सर्वत्र सर्वदा पातु ॐ ह्रीं दुर्गा नवाक्षरा ।
इतीदं कवचं गुह्यं दुर्गा सर्वस्वमुत्तमम् ।।२६
।।फल-श्रुति।।
मन्त्रगर्भ महेशानि कवचेश्वरसंज्ञकम् ।
वित्तदं पुण्यदं पुण्यं वर्म सिद्धिप्रदं कलौ ।।२७
वर्म सिद्धिप्रदं गोप्यं परापररहस्यकम् ।
श्रेयस्करं मनुमयं रोगनाशकरं परम् ।।२८
महापातककोटिघ्नं मानदं च यशस्करम् ।
अश्वमेधसहस्त्रस्य फलदं परमार्थदम् ।।२९
अत्यन्तगोप्यं देवेशि कवचं मन्त्रसिद्धिदम् ।
पठनात् सिद्धिदं लोके धारणान्मुक्तिदं शिवे ।।३०
रवौ भूर्जे लिखेद् श्रीमान् कृत्वा कर्माह्निकं प्रिये ।
श्रीचक्राग्रेऽष्टगन्धेन साधको मन्त्रसिद्धये ।।३१
लिखित्वा धारयेद् बाहौ गुटिकां पुण्यवर्धिनीम् ।
किं किं साधयेल्लोके गुटिका वर्मणोऽचिरात् ।।३२
गुटिकां धारयेन्मूर्ध्नि राजानं वशमानयेत् ।
धनार्थी धारयेत्कण्ठे पुत्रार्थी कुक्षिमण्डले ।।३३
तामेव धारयेन्मूर्ध्नि लिखित्वा भूर्जपत्रके ।
श्वेतसूत्रेण संवेष्टय लाक्षया परिवेष्टयेत् ।।३४
सुवर्णेनाथ संवेष्टय धारयेद् रक्तरञ्जुना ।
गुटिका कामदा देवि देवनामपि दुर्लभा ।।३५
कवचस्यास्य गुटिकां धत्वा मुक्तिप्रदायिनीम् ।
कवचस्यास्य देवेशि वर्णितुं नैव शक्यते ।।३६
महिमानं महादेवि जिह्वाकोटिशतैरपि ।
अदातव्यमिदं वर्म मन्त्रगर्भ रहस्यकम् ।।३७
अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ।
अदीक्षिताय नो दद्यात् कुचैलाय दुरात्मने ।।३८
अन्यशिष्याय दुष्टाय निन्दकाय कुलार्थिनाम् ।
दीक्षिताय कुलीनाय गुरुभक्तिरताय च ।।३९
शान्ताय कुलसक्ताय शान्ताय कुलकामिने ।
इदं वर्म शिवे दद्यात्कुलभागी भवेन्नरः ।।४०
इदं रहस्यं परमं दुर्गाकवचमुत्तमम् ।
गुह्यं गोप्यतमं गोप्यं गोपनीयं स्वयोनिवत् ।।४१
।।इति रुद्रयामल तन्त्रे, पटल ४८ श्रीदेवीरहस्ये दुर्गाकवचं।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.