इन्द्रकृतं परमेश्वर-श्रीकृष्णस्तोत्रं इन्द्र उवाच अक्षरं परमं ब्रह्म ज्योतीरुपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तकम् ।।१ भक्तध्यानाय सेवायै नानारुपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ।।२ शुक्लतेजःस्वरुपं च सत्ये सत्यस्वरुपिणम् । त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ।।३… Read More


।। श्री गर्भ चण्डी ।। (गौड मतेन लघुचण्डी पाठक्रमः) तंत्रसाधना के अनुसार बीजाक्षरों का सम्पुट लोम-विलोम लगता है । ।।गर्भकवचम्।। ॐ ऐं ह्रीं क्लीं नमः शूलेन पाहिन नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्या निःस्वनेन च । मः न क्लीं ह्रीं ऐं ॐ ।। १ ।। ॐ ऐं ह्रीं क्लीं नमः प्राच्यां… Read More


गायत्री मन्त्र द्वारा प्राण-वायु का संचार जिस प्रकार नाग के मस्तिष्क में मणि स्थित रहती है, उसी प्रकार मानव-मस्तिष्क के ललाट में भी विभूतियों से ओत-प्रोत मणि स्थित है । यह मणि प्राण-वायु के विशेष सञ्चार के प्रभाव से समस्त विभूतियों की किरणों से जगमगा उठती है । गायत्री मन्त्र के साथ उसके प्रत्येक अक्षर… Read More


दश-महा-विद्या-स्तोत्रम् नमस्ते चण्डिके ! चण्डि ! चण्ड-मुण्ड-विनाशिनि । नमस्ते कालिके ! काल-महा-भय-विनाशिनी ! ।।१ शिवे ! रक्ष जगद्धात्रि ! प्रसीद हरि-वल्लभे ! प्रणमामि जगद्धात्रीं, जगत्-पालन-कारिणीम् ।।२ जगत्-क्षोभ-करीं विद्यां, जगत्-सृष्टि-विधायिनीम् । करालां विकटा घोरां, मुण्ड-माला-विभूषिताम् ।।३… Read More


सिद्ध-लक्ष्मी-स्तोत्र विनियोग- ॐ अस्य श्रीसिद्ध-लक्ष्मी-स्तोत्र-मन्त्रस्य हिरण्य-गर्भः ऋषिः, अनुष्टुप् छन्दः, श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती देवताः, श्रीं बीजं, ह्रीं शक्तीः, क्लीं कीलकं, मम सर्व-क्लेश-पीडा-परिहार्थं सर्व-दुःख-दारिद्रय-नाशनार्थं सर्व-कार्य-सिद्धयर्थं च श्रीसिद्ध-लक्ष्मी-स्तोत्र-पाठे विनियोगः।… Read More


महामृत्युञ्जयस्तोत्रम् विनियोग- ॐ अस्य श्री महा-मृत्युञ्जय-स्तोत्र-मन्त्रस्य श्रीमार्कण्डेय ऋषिः, अनुष्टुप छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः, मम सर्वारिष्ट-समस्त-मृत्यु-अपमृत्यु-शान्त्यर्थं च जपे विनियोगः। ऋष्यादि-न्यास- श्रीमार्कण्डेय ऋषये नमः शिरसि। अनुष्टुप् छन्दसे नमः मुखे। श्रीमृत्युञ्जयो देवतायै नमः हृदि। गौरी शक्तये नमः नाभौ। मम सर्वारिष्ट-समस्त-मृत्यु-अपमृत्यु-शान्त्यर्थं च जपे विनियोगाय नमः सर्वांगे। ध्यान- चन्द्रार्काग्नि-विलोचनं स्मित-मुखं पद्म-द्वयान्तः-स्थितम्। मुद्रा-पाश-मृगाक्ष-सूत्र-विलसत्पाणिं हिमांशु-प्रभम् | कोटीन्दु-प्रगलत्सुधाऽऽप्लुत-तनुं हारादि-भूषोज्ज्वलं कान्तं विश्व-विमोहनं पशुपतिं… Read More


श्री प्रत्यंगिरा स्तोत्र श्री गणेशाय नमः। ॐ नमः प्रत्यंगिरायै।। मन्दरस्थं सुखासीनं, भगवन्तं महेश्वरम्। समुपागम्य चरणौ, पार्वती परिपृच्छति।।१ ।।श्रीदेव्युवाच।। धारणी परमा विद्या, प्रत्यंगिरा महोदया। नर-नारी-हितार्थाय, बालानां रक्षणाय च।।२ राज्ञां मण्डलिकानां च, दीनानां च महेश्वर! महा-भयेषु घोरेषु, विद्युदग्नि-भयेषु च।।३ व्याघ्र-दंष्ट्रि-करी-घाते, नदी-नद-समुद्रके। अभिचारेषु सर्वेषु, युद्धे राज-भयेषु च।।४ सौभाग्य-जननी देव! नृणाम् वश्य-करी सदा। तां विद्यां भो सुरेशेह! कथयस्व मम… Read More


विपरीत-प्रत्यंगिरा महा-विद्या स्तोत्र बहुत से व्यक्ति प्रेत, यक्ष, राक्षस, दानव, दैत्य, मरी-मसान, शंकिनी, डंकिनी बाधाओं तथा दूसरे के द्वारा या अपने द्वारा किए गए प्रयोगों के फल-स्वरुप पीड़ित रहते हैं। इन सबकी शान्ति हेतु यहाँ भैरव-तन्त्रोक्त ‘विपरीत-प्रत्यंगिरा’ की विधि प्रस्तुत है। पीड़ित व्यक्ति या प्रयोग-कर्ता गेरुवा लंगोट पहन कर एक कच्चा बिल्व-फल अपने तथा एक… Read More


निरोग-कारी आदित्य-हृदय ‘आदित्य-हृदय’ का प्रयोग करने की विधि यह है की प्रातः-काल नींद खुलते ही शैय्या पर बैठे-बैठे ही भगवान् सूर्य के बारह नामों का पाठ करे। यथा- आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः। तृतीयं भास्करः प्रोक्तं, चतुर्थं च प्रभा-करः।। पञ्चममं च सहस्रांशुः, षष्ठं चैव त्रि-लोचनः। सप्तमं हरिदश्वं च, अष्टमं तु अहर्पतिः।। नवमं दिन-करः प्रोक्तं… Read More


संजीवनी-स्तवः अथापरमहं वक्ष्येऽमृत-सञ्जीवनी-स्तवम्, यस्याऽनुष्ठान-मात्रेण मृत्युर्दूरात् पलायते।।१ असाध्याः कष्ट-साध्याश्च महा-रोग-भयंकरा, शीघ्रं नश्यंति पठनात् स्यात् आयुश्च प्रवर्धते।।२ शाकिनी डाकिनी दोषाः कुदृष्टिः ग्रह-शत्रुजा, प्रेत-वेताल-यक्षोत्था बाधा नश्यंति चाखिलाः।।३ दुरितानि समस्तानि नाना-जन्मोद्भवानि च, संसर्गज विकाराणि विलीयन्तेऽस्य पाठतः।।४… Read More