ब्रह्मणा कृतं श्रीराधास्तोत्रम् ॥ ब्रह्मणा कृतं श्रीराधास्तोत्रम् ॥ ॥ ब्रह्मोवाच ॥ हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ १ ॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ २ ॥ भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ३ ॥ वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥… Read More
श्रीराधास्तोत्रं उद्धवकृतम् ॥ श्रीराधास्तोत्रं उद्धवकृतम् ॥ ॥ अथ उद्धवकृतं श्रीराधास्तोत्रम्॥ ॥ उद्धव उवाच ॥ वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् । यत्कीर्तिकीर्तनेनैव पुनाति भुवनत्रयम् ॥ १ ॥ नमो गोकुलवासिन्यै राधिकायै नमो नमः । शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ २ ॥ तुलसीवनवासिन्यै वृन्दारण्यै नमो नमः । रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३ ॥ विरजातीरवासिन्यै वृन्दायै च नमो नमः । वृन्दावनविलासिन्यै कृष्णायै… Read More
श्रीराधास्तवनम् गणेशकृतम् ॥ श्रीराधास्तवनम् गणेशकृतम् ॥ ॥ श्रीगणेश उवाच ॥ तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे। ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १ ॥ यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २ ॥ जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा ॥ ३ ॥… Read More
श्रीराधास्तोत्रं ब्रह्मेशशेषादिकृतम् ॥ श्रीराधास्तोत्रं ब्रह्मेशशेषादिकृतम् ॥ ॥ अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ॥ ॥ ब्राह्मोवाच ॥ षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥ १ ॥ त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोभेन प्रेरितेन मया सति ॥ २ ॥ तथापि न मया लब्धं त्वद्पादपदमीप्सितम् । न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥ ३ ॥… Read More
श्रीकृष्णकृतं श्रीराधास्तोत्रम् ॥ श्रीकृष्णकृतं श्रीराधास्तोत्रम् ॥ एक बार श्रीराधाजी मान करके श्रीकृष्ण के समीप से अन्तर्धान हो गयीं । तब ब्रह्मा, विष्णु और शिव आदि सब देवता ऐश्वर्यभ्रष्ट, श्रीहीन, भार्यारहित तथा उपद्रवग्रस्त हो गये । इस परिस्थिति पर विचार करके उन सबने भगवान् भीकृष्ण की शरण ली । उनके स्तोत्र से संतुष्ट हुए सबके परमात्मा श्रीकृष्ण ने… Read More
श्रीराधायाः परिहार स्तोत्रम् ॥ श्रीराधायाः परिहार स्तोत्रम् ॥ श्री राधा का षडक्षर मन्त्र इस प्रकार है — “ॐ राधायै स्वाहा ॥” ॥ श्रीराधाजी का सामवेदोक्त ध्यान ॥ “श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् । शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥ सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम् ॥ मुक्तापङक्तिविनिन्द्यैकदन्तपङक्तिमनोहराम् । ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातराम् । वह्निशुद्धाशुकाधानां रत्नमालाविभूषिताम् ॥… Read More
श्रीराधाजी का ‘आनन्दचन्द्रिका’ नामक स्तोत्र ॥ श्रीराधाजी का ‘आनन्दचन्द्रिका’ नामक स्तोत्र ॥ राधा दामोदरप्रेष्ठा राधिका वार्षभानवी । समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥ १ ॥ कृष्णप्रियावलीमुख्या गान्धर्वा ललितासखी । विशाखासख्यसुखिनी हरिहृद्भृंगमञ्जरी ॥ २ ॥ इमां वृन्दावनेश्वर्या दशनाममनोरमाम् । आनन्दचन्द्रिकां नाम यो रहस्यां स्तुतिं पठेत् ॥ ३ ॥ स क्लेशरहितो भूत्वा भूरिसौभाग्यभूषितः । त्वरितं करुणापात्रं राधामाधवयोर्भवेत् ॥ ४ ॥… Read More
शरभेशाष्टक स्तोत्रम् ॥ अथ शरभेशाष्टक स्तोत्रम् ॥ कुण्डलिनी शक्ति का ध्यान करते हुये स्तोत्र का 3 बार पाठ करे । तडित्कोटि प्रतीकाशां विषतन्तु तनीयसीं । इति कुण्डलिनी ध्यात्वा ॥ विनियोगः – अस्य श्री शरभेष्टाक मंत्रस्य कालाग्निरुद्र ऋषिः, जगती छंदः, भगवान श्री शरभेश्वरो देवता, खं बीजं, स्वाहा शक्तिः, चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगः । ऋष्यादिन्यासः – कालाग्निरुद्राय ऋषये… Read More
शरभहृदय स्तोत्रम् ॥ शरभहृदय स्तोत्रम् ॥ किसी भी देवता का हृदय मित्र के समान कार्य करता है, शतनाम अंगरक्षक के समान एवं सहस्रनाम सेना के समान रखा करता है अत: इनका अलग-अलग महत्व है । भूमिका के अनुसार समुन्द्र मंथन के समय विष्णु ने शरभ हृदय की २१ आवृति ३ मास तक की तब शरभराज प्रकट ने… Read More
प्रत्यंगिरा स्तोत्रम् ॥ प्रत्यंगिरा स्तोत्रम् ॥ ॥ ॐ नमः श्री कालसंकर्षिण्यै ॥ ॥ भगवान शिव उवाच ॥ एँ ख्फ्रें नमोऽस्तु ते महामाये देहातीते निरञ्जने । प्रत्यंगिरा जगद्धात्रि राजलक्ष्मी नमोऽस्तु ते ॥ वर्ण देहा महागौरी साधकेच्छा प्रवर्तते । पददेहामहास्फार परासिद्धि समुत्थिता ॥ तत्त्वदेहास्थिता देवि साधकान् ग्रहा स्मृता । महाकुण्डलिनी प्रोक्ता सहस्रदलस्य च भेदिनी ॥… Read More