जययुक्त श्रीदेवी – अष्टोत्तर-सहस्रनाम
( श्रीदेवीजी के १००८ नाम )

जय दुर्गे दुर्गतिनाशिनि जय । जय मा कालविनाशिनि जय जय ॥
जयति शैलपुत्री मा जय जय । ब्रह्मचारिणी माता जय जय ॥
जयति चन्द्रघण्टा मा जय जय । जय कृष्माण्डा स्कन्दजननि जय ॥
जय मा कात्यायिनी जयति जय । जयति कालरात्री मा जय जय ॥
जयति महागौरी देवी जय । जयति सिद्धिदात्री मा जय जय ॥
जय काली जय तारा जय जय । जय जगजननि पोडशी जय जय ॥
जय भुवनेश्वरि माता जय जय । जयति छिन्नमस्ता मा जय जय ॥
जयति भैरवी देवी जय जय । जय जय धूमावती जयति जय ॥
जय बगला मातंगी जय जय । जयति जयति मा कमला जय जय ॥
जयति महाकाली मा जय जय । जयति महालक्ष्मी मा जय जय ॥
जय मा महासरखति जय जय । उमा रमा ब्रह्माणी जय जय ||
कौवेरी वारुणी जयति जय । जय कच्छपी नारसिंही जय ||
जय मत्म्या कौमारी जय जय । जय वैष्णवी वासवी जय जय ॥
जय माधव-मनवासिनि जय जय । कीर्ति, अकीर्ति, क्षमा, करुणा जय ॥
छाया, माया, तुष्टि, पुष्टि जय । जयति कान्ति, जय भ्रान्ति, क्षान्ति जय ॥
जयति बुद्धि, धृति, वृत्ति जयति जय । जयति क्षुधा, तृष्णा, विद्या जय ॥
जय निद्रा तन्द्रा, अशान्ति जय । जय लज्जा, सज्जा, श्रुति जय जय ॥
जय स्मृति, परा-साधना जय जय । जय श्रद्धा, मेधा, माला जय ||
जय श्री, भूमि, दया, मोदा जय । मज्जा, वसा, त्वचा, नाडी जय ||
इच्छा, शक्ति, अशक्ति, शान्ति जय । परा, वैखरी, पश्यन्ती जय ॥
मध्या, सत्यासत्या जय जय । वाणी मधुरा, परुपा, जय जय ॥
अप्रभुजा, दशभुजा जयति जय । अप्रादश शुभ भुजा जयति जय ॥
दुपदलनि बहुभुजा जयति जय । चतुर्मुखा, बहुमुखा जयति जय ॥
जय दशवक्त्रा दशपादा जय । जय त्रिंशलोचना जयति जय ॥
द्विभुजा, चतुर्भुजा मा जय जय । जय कदम्बमाला, चन्द्रा जय ॥
जय प्रद्युम्नजननि देवी जय । जय क्षीरार्णवसुते जयति जय ॥
दारिद्रयार्णव शोषिणि जय जय । सम्पति वैभव-पोषिणि जय जय ॥
दयामयी, सुतहितकारिणि जय । पद्मावती, मालती जय जय ॥
भीष्मराजसुता, धनदा जय । विरजा, रजा, सुशीला जय जय ॥
सकल सम्पदारूपा जय जय । सदाप्रसन्ना, शान्तिमयी जय ॥
श्रीपतिप्रिये, पद्मलोचनि जय । हरिहियराजिनि, कान्तिमयी जय ॥
जयति गिरिसुता, हैमवती जय । परमेशानि महेशानी जय ॥
जय शंकर-मनमोदिनि जय जय । जय हर चित्तविनोदिनि जय जय ॥
दक्षयज्ञनाशिनि, नित्या जय । दक्षता, शुचि सती जयति जय ॥
पर्णा, नित्य अपर्णा जय जय । पार्वती, परमोदारा जय ॥
भव भामिनि जय, भाविनि जय जय । भवमोचनी, भवानी जय जय ॥
जय श्वेताक्षसूत्रहस्ता जय । वीणावादिनी सुधास्रवा जय ॥
शब्दब्रह्मस्वरूपिणि जय जय । श्वेतपुष्पशोभिता जयति जय ॥
वेताम्बरधारिणि, शुभ्रा जय । जय कैकेयी, सुमित्रा जय जय ॥
जय कौशल्या रामजननि जय । जयति देवकी कृष्णजननि जय ॥
जयति यशोदा नन्दगृहिणि जय । अवनिसुता अघहारिणि जय जय ॥
अग्निपरीक्षोत्तीर्णा जय जय । रामविरह – अति-शीर्णा जय जय ॥
रामभद्रप्रियभामिनि जय जय । केवल पतिहित-सुखकामिनि जय ॥
जनकराजनन्दिनी जयति जय । मिथिला – अवधानन्दिनि जय जय ॥
संसारार्णवतारिणि जय जय । त्यागमयी जगतारिणि जय जय ॥
रावण कुलविध्वंस-रता जय । सतीशिरोमणि पतिव्रता जय ॥
लवकुशजननि महाभागिनि जय । राघवेन्द्रपद – अनुरागिन जय ॥
जयति रुक्मिणीदेवी जय जय । जयति मित्रवृन्दा, भद्रा जय ॥
जयति सत्यभामा, सत्या जय । जाम्बवती, कालिन्दी जय जय ॥
नाग्नजिती, लक्ष्मणा जयति जय । अखिल विश्ववासिनि, विश्वा जय ॥
अघगंजनि भवभंजिनि जय जय । अजरा जरा, स्पृहा, वाञ्छा जय ॥
अजरामरा महासुखदा जय । अजिता, जिता, जयंती जय जय ॥
अतितन्द्रा, घोरा तन्द्रा जय । अतिभयङ्कराः मनोहरा जय ॥
अतिसुन्दरी घोररूपा जय । अतुलनीय सौन्दर्या जय जय ॥
अतुल पराक्रमशालिनि जय जय । अदिती, दिती, किरातिनि जय जय ॥
अन्ता नित्य अनन्ता जय जय । अवला, वला, अमूल्या जय जय ॥
अभयवरद मुद्रा-धारिणि जय । अभ्यन्तराः वहिःस्था जय जय ॥
अमला, जयति अनुपमा जय जय । अमित विक्रमा, अपरा जय जय ॥
अमृता, अतिशांकरी जयति जय । आकर्षिणि, आवेशिनि जय जय ॥
आदिस्वरूपा, अभया जय जय । आन्वीक्षिकी, त्रयीवार्ता जय ॥
इन्द्र-अग्नि- सुर-धारिणि जय जय । ईज्या, पूज्या, पूजा जय जय ॥
उग्रकान्ति दीप्ताभा जय जय । उग्रा, उग्रप्रभावति जय जय ॥
उन्मत्ता, अतिज्ञानमयी जय । ऋद्धि, वृद्धि, जय विमला जय जय ॥
एका, नित्य सर्वरूपा जय । ओज तेजपुञ्जा, तीक्ष्णा जय ॥
ओजस्विनी, मनस्विनि जय जय । कदली, केलिप्रिया,क्रीडा जय ॥
कलमंजीर-रंजिनी जय जय । कल्याणी, कल्याणमयी जय ॥
कव्यरूपिणी, कुलिशाङ्गी जय । कव्यस्था, कव्यहा जयति जय ॥
केशवनुता, केतकी जय जय | कस्तूरी तिलका, कुमुदा जय ॥
कस्तूरी- रसलिप्ता जय जय । कामचारिणी, कीर्तिमती जय ॥
कामधेनु नन्दिनि आर्या जय । कामाख्या, कुलकामिनि जय जय ॥
कामेश्वरी, कामरूपा जय । कालदायिनी कल संस्था जय ॥
काली भद्रकालिका जय जय । कुलभ्येया, कौलिनी जयति जय ॥
कूटस्था, व्याकृतरूपा जय । क्रूरा, शूरा शर्पा जय जय ॥
कृपा, कृपामयि, कमनीया जय । कैशोरी, कुलवती जयति जय ॥
श्रमा शान्ति संयुक्ता, जय जय । रधारिणि, दिगम्बरा जय ॥
गदिनि, शूलिनी, अरिनाशिनि जय । गन्धेश्वरी, गोपिका जय जय ॥
गीता, त्रिपथा, सीमा जय जय । शुरहिता, निजगुणान्विता जय ॥
घोरतमा, तमहारिणि जय जय । चञ्चलाक्षिणी, परमा जय जय ॥
चक्ररूपिणी, चक्रा जय जय । चटुला, चाग्रहासिनी जय जय ॥
चण्ड-मुण्डनाशिनि मा जय जय । डी जय, प्रचण्डका जय जय ॥
चतुर्वर्गदायिनि मा जय जय । चन्द्रयाहुका चन्द्रवती जय ||
चन्द्ररूपिणी, चर्चा जय जय । चन्द्रा, चारुवेणि, चतुरा जय ॥
चन्द्रानना, चन्द्रकान्ता जय । चपला, चला, चञ्चला जय जय ॥
चराचरेश्वरि चरमा जय जय । चित्ता, चिति, चिन्मय, चित्रा जय ॥
चिरूपा चिरप्रज्ञा जय जय । जगदम्बा जय शक्तिमयी जय ॥
जगद्धिता, जगपूज्या जय जय । जगन्मयी, जितक्रोधा जय जय ॥
जगविस्तारिणि, पञ्चप्रकृति जय । जय झिझिका, डामरी जय जय ॥
जन-जन क्लेशनिवारिणि जय जय । जन-मन-रंजिनि जयति जना जय ॥
जयरूपा, जगपालिनि जय जय । जयंकरी, जयदा, जाया जय ॥
जय अखिलेश्वरि, आनन्दा जय । जय अणिमा, गरिमा, लघिमा जय ॥
जय उत्पला, उत्पलाक्षी जय । जय जय एकाक्षरा जयति जय ॥
जय ऍकारी, ॐकारी जय । जय ऋतुमती, कुण्डनिलया जय ॥
जय कमनीय गुणाकक्षा जय । जय कल्याणी, काम्या जय जय ॥
जय कुमार, सधवा, विधवा जय । जय कूटस्था, पराऽपरा जय ॥
जय कौशिकी, अम्विका जय जय । जय खट्वाङ्गधारिणी जय जय ॥
जय गर्वापहारिणी जय जय । जय गायत्री, सावित्री जय ॥
जय गीर्वाणी, गौराङ्गी जय । जय गुह्यातिगुह्य-गोपुत्री जय ॥
जय गोदा, कुलतारिणि जय जय । जय गोपालसुन्दरी जय जय ॥
जय गोलोक-सुरभि, सुरमयि जय । जय चम्पकवर्णा, चतुरा जय ॥
जय चातका, चन्द-चूड़ा जय । जय चेतना, अचेतनता जय ॥
जय जय विन्ध्यनिवासिनि जय जय । जय ज्येष्ठा, श्रेष्ठा, प्रेष्ठा जय ॥
जय ज्वाला, जागृती, जयति जय । जय डाकिन, शाकिन, शोषिणि जय ॥
जय तामसी, आसुरी जय जय । जयति अनंगा, औषधि जय जय ॥
जयति असिद्धसाधिनी जय जय । जयति इडा पिंगला जयति जय ||
जयति सुषुम्णा गान्धारी जय । जयति उग्रतारा, तारिणि जय ॥
जयति एकवीरा, एका जय । जयति कपालिनि, करालिनी जय ॥
जयति कामरहिता, कामिनि जय । जय तुरीयपद-गामिनि जय जय ॥
जयति ज्ञानवल-क्रियाशक्ति जय । जयति तप्तकाञ्चनवर्णा जय ॥
जयति दिव्य आभरणा जय जय । जयति दुर्गतोद्धारिणि जय जय ॥
जयति दुर्गमालोका जय जय । जयति नन्दजा, नन्दा जय जय ॥
जयति पाटलावती, प्रिया जय । जयति भ्रामरी भ्रमरी जय जय ॥
जयति माधवी, मन्दा जय जय । जयति मृगावति महोत्पला जय ॥
जयति विश्वकामा, विपुला जय । जयति वृत्रनाशिनि, वरदे जय ॥
जयति व्याप्ति, अव्याप्ति, आति जय । जयति शाम्भवी, जयति शिवा जय ॥
जयति सर्गरहिता, सुमना जय । जयति हेमवर्णा, स्फटिका जय ॥
जय दुरत्यया, दुर्गमगा जय । दुर्गम आत्मस्वरूपिणि जय जय ॥
जय दुर्गमिती, दुर्गमता जय । जय दुर्गाद्विनिवारिणि जय ॥
जय धारणा, धारिणी जय जय । जय धीश्वरी, वेदगर्भा जय ॥
जय नन्दिता वन्दिता जय जय । जय निर्गुणा, निरंजनि जय जय ॥
जय प्रत्यक्षा, जय गुप्ता जय । जय प्रवाल शोभा, फलिनी जय ॥
जय पातालवासिनी जय जय । जय प्रीता, प्रियवादिनि जय जय ॥
जय बहुला, विपुला, विषया जय । जय वायसी, विराली जय जय ॥
जय भीषण भयवारिणि जय जय जय भुजंग-उरभाविनि जय जय ॥
जय मोदिनि, मधुमालिनि जय जय । जय भुजंग-वरशालिनि जय जय ॥
जय भेरुण्डा, भिपम्वरा जय । जय मणिद्वीपनिवासिनि जय जय ॥
जय मधुमयि, मुकुन्दमोहिनि जय । जय मधुरता, मेदिनी जय जय ॥
जय मन्मथा, महाभागा जय । जयति महामारी, महिमा जय ॥
जय माण्डवी, महादेवी जय । जय मृगनयनि, मञ्जुला जय जय ॥
जय योगिनी, योगसिद्धा जय । जय राक्षसी, दानवी जय जय ॥
जय वत्सला, वालपोषिणि जय । जय विश्वार्तिहारिणी जय जय ॥
जय विश्वेश वन्दनीया जय ॥ जयति शताक्षी, शाकम्भरि, जय ||
जय शुभचण्डी, शिवचण्डी जय । जय शोभना लोकपावनि जय ||
जय षष्टी, मंगलवण्डी जय | जय संगीतकला-कुशला जय ॥
जय संध्या, अघनाशिनि जय जय । सच्चिदानन्दरूपा जय जय ॥
जय सर्वाङ्गसुन्दरी जय जय । जय सिंहिका, सत्यवादिनि जय ||
जय सौभाग्यशालिनी जय जय । जय श्रींकारी, ह्रींकारी जय ॥
जय हरप्रिया, हिमसुता जय जय । जय हरिभक्तिप्रदायिनि जय जय ॥
जय हरिप्रिया, जयति तुलसी जय । जय हिरण्यवर्णा, हरिणी जय ॥
जय कक्षा, क्लींकारी जय जय । जरावर्जिता, जरा, जयति जय ॥
जितेन्द्रिया, इन्द्रियरूपा जय । जिह्वा, कुटिला, जम्भिनि जय जय ॥
ज्योत्स्ना, ज्योति, जया, विजया जय । ज्वलनि, ज्वालिनी, ज्वालागी जय ॥
ज्वालामालिनि, धामनि जय, जय । ज्ञानानन्द-भैरवी जय जय ॥
तपनि, तापनी, महारात्रि जय । ताटंकिनी, तुपारा जय जय ||
तीवा, तीव्रवेगिनी जय जय । त्रिगुणमयी, त्रिगुणातीता जय ॥
त्रिपुरसुन्दरी, ललिता जय जय । दण्डनीति, जय समरनीति जय ॥
दानवदलनि, दुष्टमर्दिनि जय || दिव्य वनभूषणधारिणि जय ॥
दीनवत्सला, दुखहारिणि जय । दीना, हीनदरिद्रा जय जय ॥
दुराशया, दुर्जया जयति जय । दुर्गति, सुगति सुरेश्वरि जय जय ॥
दुर्गमध्यान-भासिनी जय जय । दुर्गमेश्वरी, दुर्गमाि जय ॥
दुर्लभ मोक्षप्रदात्री जय जय । दुर्लभ सिद्धिदायिनी जय जय ॥
देवदेव-हरि मनभावन जय । देवमयी, देवेशी जय जय ॥
देवयानि, दमयन्ती जय जय । देवहूति, द्रौपदी जयति जय ॥
धनजन्मा घनदात्रि जयति जय । धनमयि द्रविणा, द्रवा जयति जय ॥
धर्ममूर्ति, जय ज्योतिमूर्ति जय ॥ धर्म-साधु-दुख-भीति-हरा जय ॥
धूम्राक्षी, क्षीणा, पीना जय । नवनीरदघनश्यामा जय जय ॥
नवरत्नाढ्या निरवद्या जय । नव-पस-आधारा जय जय ॥
नाना ऋतुमयि ॠतुजननी जय । नानाभोग विलासिनि जय जय ॥
नारायणी, दिव्यनारी जय । नित्य किशोरवयस्का जय जय ॥
निर्गन्धा, बहुगन्धा जय जय । अगुणा, सर्वगुणाधारा जय ॥
निर्दोषा, सबदोषता जय । निर्वर्णा, अनेकर्णा जय ॥
निर्बीजा जय, बीजकरी जय । निष्कल- बिन्दु-नादरहिता जय ॥
नीलाघना, सुकुल्या जय जय । नीलाञ्जना, प्रभामयि जय जय ॥
नीलाम्बरा, नीलकमला जय । नृत्य-वाद्यरसिका, भूमा जय ॥
पञ्चशिखा, पञ्चाङ्गी जय जय । पद्मप्रिया, पद्मस्था जय जय ॥
पयखिनी, पृथुजंघा जय जय | परंज्योति, पर-प्रीति नित्य जय ॥
परम तपस्विनि, प्रमिला जय जय । परमाह्लादकारिणी जय जय ॥
परमेश्वरी, पाडला जय जय । पर शृङ्गारवती, शोभा जय ॥
पल्लवोदरी, प्रणवा जय जय । प्राणवाहिनी अलंबुषा जय ॥
पालिनि, जगसंवाहिनि जय जय । पिंगलेश्वरी, प्रमदा जय जय ॥
प्रियभाषिणी, पुरन्धा जय जय | पीताम्बरा, पीतकमला जय ॥
‘पुण्यप्रजा, पुण्यदात्री जय । पुण्यालया, सुपुण्या जय जय ॥
पुरवासिनी, पुष्कला जय जय । पुष्पगन्धिनी, पूषा जय जय ॥
पुष्पभूषणा, पुष्पप्रिया जय । प्रेमसुगम्या, विश्वजिता जय ||
प्रौढ़ा, अप्रौढ़ा, कन्या जय । चला, बलाका, वेला जय जय ॥
बालाकिनी, बिलाहारा जय । बाला, तरुणि वृद्धमाता जय ॥
बुद्धिमयी, अति सरला जय जय । ब्रह्मकला, विन्ध्येश्वरि जय जय ॥
ब्रह्मस्वरूपा, विद्या जय जय । ब्रह्माभेदस्वरूपिणि जय जय ॥
भक्त-हृदय-तम-धन-हारिणि जय | भक्तात्मा, भुवनानन्दा जय ॥
भानन्दकरी, वीरा जय । भगात्मिका, भगमालिनि जय जय ॥
भगरूपका भूतधात्री जय । भगनीया, भवनस्था जय जय ॥
भद्रकर्णिका, भद्रा जय जय । भयप्रदा, भयहारिणि जय जय ॥
भवक्लेशनाशिनि, धीरा जय । भवभयहारिणि, सुखकारिणि जय ॥
भवमोचनी, भवानी जय जय । भव्या, भाव्या, भविता जय जय ॥
भस्मावृताः भाविता जय जय । भाग्यवती, भूतेशी जय जय ॥
भानुभाषिणी, मधुजिह्वा जय । भास्कर कोटि, किरणमुक्ता जय ॥
भीतिहरा जय, भयंकरी जय । भीषणशब्दोच्चारिणि जय जय ॥
भूति, विभूति, विभवरूपिणि जय । भूरिदक्षिणा, भाषा जय जय ॥
भोगमयी, अति त्यागमयी जय । भोगशक्ति जय, भोक्तृशक्ति जय ॥
मत्तानना, मादिनी जय जय । मदनोन्मादिनिं, संशोपिणि जय ॥
मदोत्कटा, मुकुटेश्वरि जय जय । मधुपा, मात्रा, मित्रा जय जय ॥
मधुमालिनि, बलशालिनि जय जय । मधुरभाषिणी, घोररचा जय ॥
मधुर रसमयी, मुद्रा जय जय । मनरूपा जय, मनोरमा जय ॥
मनहर-मधुर-निनादिनि जय जय | मन्दस्मिता अट्टहासिनि जय ॥
महासिद्धि जय, सत्यवाक जय । महिषासुरमर्दिनि मा जय जय ॥
मुग्धा मधुरालापिनि जय जय । मुण्डमालिनी, चामुण्डा जय ||
मूलप्रकृति, अनादि जयति जय | मूलाधारा, प्रकृतिमयी जय ॥
मृदु-अङ्गी, वज्राङ्गी जय जय । मृदुमंजीरपदा, रुचिरा जय ॥
मृदुला, महामानवी जय जय । मेघमालिनी, मैथिलि जय जय ||
युद्धनिवारिणि, निःशस्त्रा जय । योगक्षेम सुवाहिन जय जय ॥
योगशक्ति जय, भोगशक्ति जय । रक्तबीजनाशिनि मा जय जय ॥
रक्ताम्बरा, रक्तदन्ता जय । रक्ताम्बुजासना, रक्ता जय ॥
रक्ताशना, रक्तवर्णा जय । रजनी, अभा, पूर्णिमा जय जय ॥
रतिप्रिया, रतिकरी, रीति जय । रत्नवती, नरमुण्डप्रिया जय ||
रमाप्रकटकारिणि, राधा जय । रमास्वरूपिणि, रमाप्रिया जय ॥
रतनोल्लसतकुण्डला जय जय । रुद्रचन्द्रिका, घोरचण्डि जय ॥
रुद्रसुन्दरी, रतिप्रिया जय । रुद्राणी, रम्भा, रमणा जय ॥
रौद्रमुखी, विधुमुखी जयति जय । लक्ष्यालक्ष्यस्वरूपा जय जय ॥
ललिताम्बा, लीला, लतिका जय । लीलावती, प्रेमललिता जय ॥
विकटाक्षा, कपाटिका जय जय । विकटानना, सुधाननि जय जय ॥
विद्यापरा, महावाणी जय । विद्युल्लता, कनकलतिका जय ॥
विध्वंसिनि, जगपालिनि जय जय । विन्दुनादुरुपिणी, कला जय ॥
बिन्दुमालिनी, पराशक्ति जय । विमला, उत्कर्षिणि, चामा जय ॥
विमुखा, सुमुखा, कुमुखा जय जय । विश्वमूर्ति, विश्वेश्वरि जय जय ॥
विश्व प्राश-तैजसरूपा जय । विश्वेश्वरी, विश्वजननी जय ॥
विष्णुस्वरूपा वसुन्धरा जय । वेदमूर्ति जय, ज्ञानमूर्ति जय ॥
शंखिन, चक्रिण, चज्रिणि जय जय । शवदह्मरूपिण, अमरा जय ॥
शब्दमयी, शब्दातीता जय । शर्वाणी बजरानी जय जय ॥
शशिशेखरा शशाकमुखी जय । शस्त्रधारिणी, रणांगणी जय ॥
शालग्रामप्रिया, शान्ता जय । शास्त्रमयी, सर्वास्त्रमयी जय ॥
शुंभ-निशुंभ- विधातिनि जय जय । शुद्धसत्वरुपा माता जय ॥
शोभावती, शुभाचारा जय । षट्चका, कुण्डलिनी जय जय ॥
संवितः चिति, नित्यानन्दा जय । सकलकलुष कलिकालहरा जय ॥
सत्-चित्-सुख-स्वरूपिणी जय जय । सत्यवादिनी, सन्मार्गा जय ॥
सत्या सत्याधारा जय जय । सत्ता, सत्यानन्दमयी जय ॥
सर्गस्थिता, सर्गरूपा जय । सर्वज्ञा, सर्वातीता जय ॥
सर्वतापहारिणि जय मा जय । सर्वमङ्गला, मनसा जय जय ॥
सर्ववीजवरूपिणि जय जय । सर्वमङ्गलरूपिणि जय जय ॥
सर्वासुरनाशिनि, सत्या जय । सर्वाह्लादकार जय जय ॥
सर्वेश्वरी, सर्व जननी जय । सर्वैश्वर्यप्रिया, शरभा जय ॥
सामनीति जय, दामनीति जय । साम्यावस्थात्मिका जयति जय ॥
हंसवाहिनी, ह्रीं रूपा जय । हस्तिजिह्विका प्राणवहा जय ॥
हिंसा – क्रोधवर्जिता जय जय । अति विशुद्ध-अनुरागमना जय ॥
कल्पद्रुमा, कुरंगाक्षी जय । कारुण्तामृत-अम्बुधि जय जय ॥
कुञ्जविहारिणि देवी जय जय । कुन्दकुसुमदन्ता गोपी जय ॥
कृष्णरस्थलवासिनि जय जय । कृष्ण-जीवनाधारा जय जय ॥
कृष्णप्रिया, कृष्णकान्ता जय । कृष्ण प्रेमकलं किनि जय जय ॥
कृष्णप्रेमतरंगिण जय जय । कृष्णप्रेमप्रदायिनि जय जय ॥
कृष्ण प्रेमरूपिणि मत्ता जय । कृष्णप्रेमसागर-सफरी जय ॥
कृष्णवन्दिता, कृष्णमयी जय । कृष्णवक्षनितशायिनि जय जय ॥
कृष्णानन्दप्रकाशिनि जय जय । कृष्णाराध्या, कृष्णमुखी जय ॥
कृष्णाहादिनि, कृष्णप्रिया जय । कृष्णोन्मादिनि देवी जय जय ॥
गुणसागरी, नागरी जय जय । गोपी-उत्पादन, मादिनि जय ॥
गोपीकायव्यूहरूपा जय जय । जय आह्लादिमि, सन्धिनि जय जय ॥
जय कलिकलुषविनाशिनि जय जय । कीर्तिदा-भानुनन्दिनि जय ॥
जय गोकुलानन्ददायिन जय । जय गोपालवल्लभा जय जय ॥
जय चन्द्रावलि, ललिनी जय जय । जयति कामरहिता, रामा जय ॥
जयति विशाखा, शीला जय जय । जयति श्याम मोहिनि, श्यामा जय ॥
जय ललिता, नलिनाक्षी जय जय । जय रससुधा, सुशीला जय जय ॥
जय कृष्णाङ्गरता देवी जय । दिव्यरूपसम्पन्ना जय जय ॥
दुर्लभ महाभावरूपा जय । नागर, मनोमोहिनी जय जय ॥
नित्य – कृष्ण संजीवनि जय जय । नित्य निकुञ्जेश्वरि, पूर्णा जय ॥
प्रणय-राग अनुरागमयी जय । फुलपङ्कजानना जयति जय ॥
प्रियवियोग-मनभग्ना जय जय । श्यामसुधारसमझा जय जय ॥
भुक्ति-मुक्ति-भ्रम-भंगिनि जय जय । भुक्ति-मुक्ति-सम्पादिनि जय जय ॥
भुजमृणालिका, शुभा जयति जय । मदनमोहिनी, मुख्या जय जय ॥
मन्मथ मन्मथ मनमोहनि जय । जय मुकुन्दमधुमाधुर्या जय ॥
मुकुररञ्जिनी, मानिनि जय जय । मुखरा, मौना, मानवती जय ॥
जय रंगिणिः रसवृन्दा जय जय । रसदायिनी, रसमयी जय जय ||
रसमञ्जरी, रसज्ञा जय जय । रासमण्डलाध्यक्षा जय जय ॥
सरसोन्मादी, रसिका जय । रास विलासिनि, रासेश्वरी जय ॥
सोल्लासप्रमत्ता जय जय । लावण्यामृत-रसनिधि जय जय ॥
लीलामयि, लीलारंगी जय । लोलाक्षी, ललिताङ्गी जय जय ॥
वंशीवाद्यप्रिया देवी जय । विश्वविमोहिनि, मुनिमोहनि जय ॥
व्रजरसभाव – राज्य- भूपा जय । व्रजलक्ष्मीवल्लवी जयति जय ॥
व्रजेन्दिरा, विद्युद्-गौरी जय । श्रीवजेन्द्रसुत-प्रिया जयति जय ॥
श्यामप्रीति संलग्ना जय जय । श्यामामृत-रसमग्ना जय जय ॥
हरिउल्लासिनि, हरिस्मृतिमयि जय । हरिहियहारिणि, हरिरतिमयि जय ॥
गंगा, यमुना, सरस्वती जय । कृष्णा, सरयु देविका जय जय ॥
अलकनन्दिनी, अमला जय जय । जय कौशिकी, चन्द्रभागा जय ||
जय गण्डकी, तापिनी जय जय । जयति गोमती, गोदावरि जय ||
जयति वितस्ता, साभ्रमती जय । जयति विपाशा, तोया जय जय ॥
जय शतद्रु, कावेरी जय जय । वेत्रवती, नर्मदा जयति जय ॥
स्नेहमयी, सौम्या मैया जय । जय जननी जय जयति जयति जय ॥

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.