October 12, 2015 | aspundir | Leave a comment मन्त्रात्मक सप्त-श्लोकी चण्डी (१) ‘ॐ ज्ञानिनामपि चेतांसि’ – प्रथम मन्त्र विनियोगः- ॐ अस्य ‘ॐ ज्ञानिनामपि चेतांसि’ इति सप्त-श्लोकी-चण्डी-प्रथम-मन्त्रस्य श्रीवशिष्ठ ऋषिः, श्रीआद्या-महा-काली देवता, स्त्रौं बीजं, कामाक्षा शक्तिः, श्रीत्रिपुर-सुन्दरी महा-विद्या, तमो गुणः, त्वक् ज्ञानेन्द्रियं, मोहो रसः, भगं कर्मेन्द्रियं, आश्चर्यं स्वरं, अग्निः तत्त्वं, अविद्या कला, स्त्रीं उत्कीलनं, योनिः मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-प्रथम-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवशिष्ठ ऋषये नमः सहस्त्रारे – शिरसि, श्रीआद्या-महा-काली देवतायै नमः द्वादशारे – हृदि, स्त्रौं बीजाय नमः षडारे-लिंगे, कामाक्षा शक्तये नमः दशारे – नाभौ, श्रीत्रिपुर-सुन्दरी महा-विद्यायै नमः षोडशारे – कण्ठे, तमो गुणाय नमः अन्तरारे – मनसि, त्वक् ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये, मोहो रसाय नमः चेतसि, भगं कर्मेन्द्रियाय नमः कर्मेन्द्रिये, आश्चर्यं स्वराय नमः कण्ठ – मूले, अग्निः तत्त्वाय नमः चतुरारे – गुदे, अविद्या कलायै नमः कर-तले, स्त्रीं उत्कीलनाय नमः पादयोः, योनिः मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-प्रथम-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं स्त्रौं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा ज्ञानिनामपि चेतांसि मध्यमाभ्यां नमः शिखायै वषट् देवी भगवती हि सा अनामिकाभ्यां हुम् कवचाय हुम् बलादाकृष्य मोहाय कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् महा-माया प्रयच्छति करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- मेघांगीं शशि-शेखरां त्रि-नयनामानन्द-संवर्द्धिनीम्, नग्नां वा नृ-कराम्बरां शव-शिवारुढाति-तीव्रा-रतिम् । कालस्यावृत्त्यांकुशं प्रमथतीं सव्ये ह्यभीतिं वरम्, दक्षाधोर्घ्व-कराम्बुजे नर-शिरः खड्गं वहन्तीं भजे ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीआद्या-महाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं स्त्रौं नमः ज्ञानिनामपि चेतांसि, देवी भगवती हि सा । बलादाकृष्य मोहाय, महा-माया प्रयच्छति स्त्रौं ऐं ॐ ।।१।। जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (२) ‘ॐ दुर्गे स्मृता हरसि, भीतिमशेष-जन्तोः’ – द्वितीय मन्त्र विनियोगः- ॐ अस्य ‘ॐ दुर्गे स्मृता हरसि, भीतिमशेष-जन्तोः’ इति सप्त-श्लोकी-चण्डी-द्वितीय-मन्त्रस्य श्रीप्रजापत्यग्नि-वाय्वादित्य-वृहस्पति-वरुणेन्द्रा ऋषिः, श्रीमहा-सरस्वती देवता, श्रीं बीजं, रुपिणी शक्तिः, श्रीभैरवी महा-विद्या, सतो गुणः, रसना ज्ञानेन्द्रियं, शान्तः रसः, योनिः कर्मेन्द्रियं, सौम्य स्वरं, वायुः तत्त्वं, शान्तिः कला, ह्रीं उत्कीलनं, प्रणामः मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-द्वितीय-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीप्रजापत्यग्नि-वाय्वादित्य-वृहस्पति-वरुणेन्द्रा ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-सरस्वती देवतायै नमः द्वादशारे – हृदि, श्रीं बीजाय नमः षडारे-लिंगे, रुपिणी शक्तये नमः दशारे – नाभौ, श्रीभैरवी महा-विद्यायै नमः षोडशारे – कण्ठे, सतो गुणाय नमः अन्तरारे – मनसि, रसना ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये, शान्तः रसाय नमः चेतसि, योनि- कर्मेन्द्रियाय नमः कर्मेन्द्रिये, सौम्य स्वराय नमः कण्ठ – मूले, वायु तत्त्वाय नमः चतुरारे – गुदे, शान्ति कलायै नमः कर-तले, ह्रीं उत्कीलनाय नमः पादयोः, प्रणाम मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-द्वितीय-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं श्रीं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा दुर्गे ! स्मृता हरसि भीतिमशेष-जन्तोः मध्यमाभ्यां नमः शिखायै वषट् स्वस्थैः स्मृता मतिमतीव-शुभां ददासि अनामिकाभ्यां हुम् कवचाय हुम् दारिद्रय-दुःख-भय-हारिणि का त्वदन्या कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् सर्वोपकार-करणाय सदाऽऽर्द्र – चित्ता नमो करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- ॐ विद्युद्-दाम-सम-प्रभां मृग-पति-स्कन्ध-स्थितां भीषणाम्, कन्याभिः करवाल-खेट-विलसद्-हस्ताभिरासेविताम्। हस्तैश्चक्र-गदाऽसि-खेट-विशिखाँश्चापं गुणं तर्जनीम्, विभ्राणामनलात्मिकां शशि-धरां दुर्गां त्रिनेत्रां भजे।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं श्रीं नमः दुर्गे ! स्मृता हरसि भीतिमशेष-जन्तोः, स्वस्थैः स्मृता मतिमतीव-शुभां ददासि ।। दारिद्रय-दुःख-भय-हारिणि का त्वदन्या, सर्वोपकार-करणाय सदाऽऽर्द्र – चित्ता नमो श्रीं ऐं ॐ।।२ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (३) ‘ॐ सर्व-मंगल-मंगल्ये !’ – तृतीय मन्त्र विनियोगः- ॐ अस्य ‘ॐ सर्व-मंगल-मंगल्ये !’ इति सप्त-श्लोकी-चण्डी-तृतीय-मन्त्रस्य श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषये, श्रीमहा-लक्ष्मी देवता, स्क्लीं बीजं, निद्रा शक्तिः, श्रीकमलादि -दश महा-विद्या, रजो गुण प्रधाना त्रि-गुणाः, घ्राण-प्रधाना पञ्च-ज्ञानेन्द्रियाणि, शान्तः रसः, कर-प्रधाना पञ्च कर्मेन्द्रियाणि, स्तवनं स्वरः, पञ्चतत्त्वानि, पञ्च कलाः, ऐं ह्रीं क्लीं उत्कीलनं, स्तवनं मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-तृतीय-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-लक्ष्मी देवतायै नमः द्वादशारे – हृदि, स्क्लीं बीजाय नमः षडारे-लिंगे, निद्रा शक्तये नमः दशारे – नाभौ, श्रीकमलादि-दश महा-विद्याभ्यो नमः षोडशारे – कण्ठे, रजो गुण प्रधाना त्रि-गुणेभ्यो नमः अन्तरारे – मनसि, घ्राण-प्रधाना पञ्च-ज्ञानेन्द्रियेभ्यो नमः ज्ञानेन्द्रिये, शान्त-रसाय नमः चेतसि, कर-प्रधाना पञ्च कर्मेन्द्रियेभ्यो नमः कर्मेन्द्रिये, स्तवन स्वराय नमः कण्ठ – मूले, पञ्चतत्त्वेभ्यो नमः चतुरारे – गुदे, पञ्च कलाभ्यो नमः कर-तले, ऐं ह्रीं क्लीं उत्कीलनाय नमः पादयोः, स्तवन मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-तृतीय-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं स्क्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा सर्व-मंगल-मंगल्ये ! मध्यमाभ्यां नमः शिखायै वषट् शिवे ! सर्वार्थ-साधिके ! अनामिकाभ्यां हुम् कवचाय हुम् शरण्ये ! त्र्यम्बके ! गौरि ! कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् नारायणि ! नमोऽस्तु ते करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- राजन्मत्त-मराल-मन्द-गमनां राजीव-पत्रेक्षणाम्, राजीव-प्रभवादि-देव-मुकुटैः राजत् पदाम्भोरुहाम् । राजीवायत-मन्द-मण्डित-कुचां राजाधि-राजेश्वरीम्, श्रीकृष्णस्य हृदिस्थ-चक्र-वसितां ध्याये जगन्मातरम् ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं स्क्लीं सर्व-मंगल-मंगल्ये ! शिवे ! सर्वार्थ-साधिके ! शरण्ये ! त्र्यम्बके ! गौरि ! नारायणि ! नमोऽस्तु ते नमो स्क्लीं ऐं ॐ ।।३ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (४) ‘ॐ शरणागत-दीनार्त- चतुर्थ मन्त्र विनियोगः- ॐ अस्य ‘ॐ शरणागत-दीनार्त’ इति सप्त-श्लोकी-चण्डी-चतुर्थ-मन्त्रस्य श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषयः, श्रीमहा-काली देवता, ग्लौं बीजं, श्रीछाया शक्तिः, श्रीकाल्यादि-दश-महा-विद्याः, तमो गुण-प्रधाना त्रिगुणाः, श्रोतृ-प्रधान-पञ्च-ज्ञानेन्द्रियाणि, शान्तः रसः, कर-प्रधाना पञ्च-कर्मेन्द्रियाणि, स्तवन स्वरः, पञ्चतत्त्वानि, पञ्च कलाः, ऐं ह्रीं क्लीं उत्कीलनं, स्तवनं मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-चतुर्थ-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-काली देवतायै नमः द्वादशारे – हृदि, ग्लौं बीजाय नमः षडारे-लिंगे, श्रीछाया शक्तये नमः दशारे – नाभौ, श्रीकाल्यादि-दश महा-विद्याभ्यो नमः षोडशारे – कण्ठे, तमो गुण प्रधाना त्रि-गुणेभ्यो नमः अन्तरारे – मनसि, श्रोतृ-प्रधाना पञ्च-ज्ञानेन्द्रियेभ्यो नमः ज्ञानेन्द्रिये, शान्त-रसाय नमः चेतसि, कर-प्रधाना पञ्च कर्मेन्द्रियेभ्यो नमः कर्मेन्द्रिये, स्तवन स्वराय नमः कण्ठ – मूले, पञ्चतत्त्वेभ्यो नमः चतुरारे – गुदे, पञ्च कलाभ्यो नमः कर-तले, ऐं ह्रीं क्लीं उत्कीलनाय नमः पादयोः, स्तवन मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-चतुर्थ-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं ग्लौं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा शरणागत-दीनार्त मध्यमाभ्यां नमः शिखायै वषट् परित्राण-परायणे ! अनामिकाभ्यां हुम् कवचाय हुम् सर्व-स्यार्ति-हरे देवि ! कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् नारायणि ! नमोऽस्तु ते करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- बालार्का बाल-रुपा च त्रिशूल-वर-धारिणी । माहेश्वरी-स्वरुपेण कालिकां प्रणमाम्यहम् ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहाकाली-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं ग्लौं नमः शरणागत-दीनार्त-परित्राण-परायणे ! सर्व-स्यार्ति-हरे देवि ! नारायणि ! नमोऽस्तु ते नमो ग्लौं ऐं ॐ ।।४ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (५) ‘ॐ सर्व-स्वरुपे ! सर्वेशे !’ – पञ्चम मन्त्र विनियोगः- ॐ अस्य ‘ॐ सर्व-स्वरुपे ! सर्वेशे !’ इति सप्त-श्लोकी-चण्डी-पञ्चम-मन्त्रस्य श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषये, श्रीमहा-सरस्वती देवता, श्रुं बीजं, श्रीतुष्टि शक्तिः, श्रीतारादि -दश महा-विद्या, सतो गुण प्रधाना त्रि-गुणाः, श्रोतृ-प्रधाना पञ्च-ज्ञानेन्द्रियाणि, शान्तः रसः, कर-प्रधाना पञ्च कर्मेन्द्रियाणि, स्तवनं स्वरः, पञ्चतत्त्वानि, पञ्च कलाः, ऐं ह्रीं क्लीं उत्कीलनं, स्तवनं मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-पञ्चम-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-सरस्वती देवतायै नमः द्वादशारे – हृदि, श्रुं बीजाय नमः षडारे-लिंगे, श्रीतुष्टि शक्तये नमः दशारे – नाभौ, श्रीतारादि-दश महा-विद्याभ्यो नमः षोडशारे – कण्ठे, सतो गुण प्रधाना त्रि-गुणेभ्यो नमः अन्तरारे – मनसि, श्रोतृ-प्रधाना पञ्च-ज्ञानेन्द्रियेभ्यो नमः ज्ञानेन्द्रिये, शान्त-रसाय नमः चेतसि, कर-प्रधाना पञ्च कर्मेन्द्रियेभ्यो नमः कर्मेन्द्रिये, स्तवन स्वराय नमः कण्ठ – मूले, पञ्चतत्त्वेभ्यो नमः चतुरारे – गुदे, पञ्च कलाभ्यो नमः कर-तले, ऐं ह्रीं क्लीं उत्कीलनाय नमः पादयोः, स्तवन मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-पञ्चम-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं श्रुं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा सर्व-स्वरुपे ! सर्वेशे ! मध्यमाभ्यां नमः शिखायै वषट् सर्व-शक्ति-समन्विते ! अनामिकाभ्यां हुम् कवचाय हुम् भयेभ्यस्त्राहि नो देवि ! कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् दुर्गे ! देवि ! नमोऽस्तु ते करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- ब्रह्मा ब्रह्म-स्वरुपिणी जल-धरा हंसे सदा गामिनी, विद्या-वस्त्र-कमण्डलुः कर-जपा त्वक्षांशु-मन्मोहिनी । भास्वन्मौक्तिक-जालिका-परिवृता लोक-त्रयाह्लादिनी, शान्ता शान्त-स्वरुपिणी विजयते शान्ति करोत्येव नः ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं श्रुं नमः सर्व-स्वरुपे ! सर्वेशे ! सर्व-शक्ति-समन्विते ! भयेभ्यस्त्राहि नो देवि ! दुर्गे ! देवि ! नमोऽस्तु ते नमो श्रुं ऐं ॐ ।।५ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (६) ‘ॐ रोगानशेषानपहंसि तुष्टा’ – सप्तम मन्त्र विनियोगः- ॐ अस्य ‘ॐ रोगानशेषानपहंसि तुष्टा’ इति सप्त-श्लोकी-चण्डी-षष्ठ-मन्त्रस्य श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषये, श्रीमहा-सरस्वती देवता, ह्रौं बीजं, श्रीउषा शक्तिः, श्रीतारादि -दश महा-विद्या, सतो गुण प्रधानाः त्रि-गुणाः, रसना-प्रधाना पञ्च-ज्ञानेन्द्रियाणि, शान्तः रसः, वाक्-प्रधाना पञ्च कर्मेन्द्रियाणि, स्तवनं स्वरः, पञ्चतत्त्वानि, पञ्च कलाः, ऐं ह्रीं क्लीं उत्कीलनं, स्तवनं मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-षष्ठ-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-सरस्वती देवतायै नमः द्वादशारे – हृदि, ह्रौं बीजाय नमः षडारे-लिंगे, श्रीउषा शक्तये नमः दशारे – नाभौ, श्रीतारादि-दश महा-विद्याभ्यो नमः षोडशारे – कण्ठे, सतो गुण प्रधाना त्रि-गुणेभ्यो नमः अन्तरारे – मनसि, रसना-प्रधाना पञ्च-ज्ञानेन्द्रियेभ्यो नमः ज्ञानेन्द्रिये, शान्त-रसाय नमः चेतसि, वाक्-प्रधाना पञ्च कर्मेन्द्रियेभ्यो नमः कर्मेन्द्रिये, स्तवन स्वराय नमः कण्ठ – मूले, पञ्चतत्त्वेभ्यो नमः चतुरारे – गुदे, पञ्च कलाभ्यो नमः कर-तले, ऐं ह्रीं क्लीं उत्कीलनाय नमः पादयोः, स्तवन मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-सप्तम-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं ह्रौं अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा रोगानशेषानपहंसि तुष्टा मध्यमाभ्यां नमः शिखायै वषट् रुष्टा तु कामान् सकलानभीष्टान् अनामिकाभ्यां हुम् कवचाय हुम् त्वामाश्रितानां न विपन्नराणां कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् त्वामाश्रिता ह्याश्रयंता प्रयान्ति करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- एनद्रस्येव शरासनं विदधतीं मध्ये ललाट-प्रभाम्, शौक्लीं कान्तिममुष्य गौरिव शिरस्यान्वतीं सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्मांशोः सदा हि स्थिता, रोगान् सर्व-भयाननुग्रह-युता हन्ति स्वयं सिद्धिदा ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-सरस्वती-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। “ॐ ऐं ह्रौं नमः रोगानशेषानपहंसि तुष्टा, रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां, त्वामाश्रितानां ह्याश्रयतां प्रयान्ति नमो ह्रौं ऐं ॐ” ।। ६ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। (७) ‘ॐ सर्वा-बाधा-प्रशमनं’ – सप्तम मन्त्र विनियोगः- ॐ अस्य ‘ॐ सर्वा-बाधा-प्रशमनं’ इति सप्त-श्लोकी-चण्डी-सप्तम-मन्त्रस्य श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषये, श्रीमहा-लक्ष्मीः देवता, सें बीजं, रमा शक्तिः, श्रीकमलादि -दश महा-विद्या, रजो गुण प्रधाना त्रि-गुणाः, श्रोतृ-प्रधाना पञ्च-ज्ञानेन्द्रियाणि, शान्तः रसः, लिंग-प्रधाना पञ्च कर्मेन्द्रियाणि, स्तवनं स्वरः, पञ्चतत्त्वानि, पञ्च कलाः, ऐं ह्रीं क्लीं उत्कीलनं, स्तवनं मुद्रा मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-सप्तम-मन्त्र-जपे विनियोगः । ऋष्यादि-न्यासः- श्रीवह्नि-पुरोगमा-ब्रह्मादयो सेन्द्रा सुराः ऋषिभ्यो नमः सहस्त्रारे – शिरसि, श्रीमहा-लक्ष्मी देवतायै नमः द्वादशारे – हृदि, सें बीजाय नमः षडारे-लिंगे, रमा शक्तये नमः दशारे – नाभौ, श्रीकमलादि-दश महा-विद्याभ्यो नमः षोडशारे – कण्ठे, रजो गुण प्रधाना त्रि-गुणेभ्यो नमः अन्तरारे – मनसि, श्रोतृ-प्रधाना पञ्च-ज्ञानेन्द्रियेभ्यो नमः ज्ञानेन्द्रिये, शान्त-रसाय नमः चेतसि, लिंग-प्रधाना पञ्च कर्मेन्द्रियेभ्यो नमः कर्मेन्द्रिये, स्तवन स्वराय नमः कण्ठ – मूले, पञ्चतत्त्वेभ्यो नमः चतुरारे – गुदे, पञ्च कलाभ्यो नमः कर-तले, ऐं ह्रीं क्लीं उत्कीलनाय नमः पादयोः, स्तवन मुद्रायै नमः सर्वांगे, मम क्षेम्-स्थैर्यायुरोग्याभि-वृद्धयर्थं श्रीजगदम्बा-योग-माया-भगवती-दुर्गा-प्रसाद-सिद्धयर्थं च नमो-युत-प्रणव-वाग्-वीज-स्व-वीज-लोम-विलोम-पुटितोक्त-सप्त-श्लोकी-चण्डी-सप्तम-मन्त्र-जपे विनियोगाय नमः अञ्जलौ । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ऐं सें अंगुष्ठाभ्यां नमः हृदयाय नमः नमो नमः तर्जनीभ्यां नमः शिरसे स्वाहा सर्वा-बाधा-प्रशमनं मध्यमाभ्यां नमः शिखायै वषट् त्रैलोक्यस्याखिलेश्वरि अनामिकाभ्यां हुम् कवचाय हुम् एवमेव त्वया कार्यम् कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् अस्मद्-वैरि-विनाशनम् करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- मुख-कमल-विलास-लोल-श्रेणी, विलसित-जित-लोल-भृंग-माला । इयमभिनय – दर्शन-प्रवीणा, शमयतु बाधाः मानसं त्वदीयम् ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। मन्त्र-जपः- एक सहस्त्रं (१०००) तदंशं वा। ॐ ऐं सें नमः सर्वा-बाधा-प्रशमनं, त्रैलोक्यस्याखिलेश्वरि ! एवमेव त्वया कार्यमस्मद्-वैरि-विनाशनम् नमो सें ऐं ॐ ।।७ जप-समर्पणः- गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम्। सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। दशांश होम (१००), तर्पण (१०), मार्जन (१), कन्या (१) भोजनं च। Please follow and like us: Related