August 24, 2019 | aspundir | Leave a comment श्रीराधाजी का आश्रय एवं लौकिक समृद्धि पाने हेतु सरल अनुष्ठान कृपयति यदि राधा बाधिताशेषबाधा किमपरमवशिष्टं पुष्टिमर्यादयोर्मे । यदि वदति च किंचित् स्मेरहासोदितश्रीद्विजवरमणिपङ्क्त्या मुक्तिशुक्त्या तदा किम् ॥ श्यामसुन्दर शिखण्डशेखर स्मेरहास्य मुरलीमनोहर । राधिकारसिक मां कृपानिधे स्वप्रियाचरणकिङ्करीं कुरु ॥ प्राणनाथ वृषभानुनन्दिनीश्रीमुखाब्जरसलोलषट्पद । राधिकापदतले कृतस्थितिं त्वां भजामि रसिकेन्द्रशेखर ॥ संविधाय दशने तृणं विभो प्रार्थये व्रजमहेन्द्रनन्दन । अस्तु मोहन तवातिवल्लभा जन्मजन्मनि मदीश्वरी प्रिया ॥ (गो० श्रीविठ्ठलनाथकृत श्रीराधाप्रार्थना-चतुःश्लोकी) *************************************** स्तोत्रं च सामवेदोक्तं प्रपठेद्भक्तिसंयुतः । राधा रासेश्वरी रम्या रामा च परमात्मनः ॥ रासोद्भवा कृष्णकान्ता कृष्णवक्षःस्थलस्थिता । कृष्णप्राणाधिदेवी च महाविष्णोः प्रसूरपि ॥ सर्वाद्या विष्णुमाया च सत्या नित्या सनातनी । ब्रह्मस्वरूपा परमा निर्लिप्ता निर्गुणा परा ॥ वृन्दा वृन्दावने सा च विरजातटवासिनी । गोलोकवासिनी गोपी गोपीशा गोपमातृका ॥ सानन्दा परमानन्दा नन्दनन्दनकामिनी । वृषभानुसुता शान्ता कान्ता पूर्णतमा च सा ॥ काम्या कलावती कन्या तीर्थपूता सती शुभा । सप्तत्रिंशच्च नामानि वेदोक्तानि शुभानि च ॥ सारभूतानि पुण्यानि सर्वनामसु नारद । यः पठेत् संयतः शुद्धो विष्णुभक्तो जितेन्द्रियः ॥ इहैव निश्चलां लक्ष्मी लब्ध्वा याति हरेः पदम् । हरिभक्तिं हरेर्दास्यं लभते नात्र संशयः ॥ (श्रीनारदपंचरात्रे श्रीराधायाः सप्तत्रिंशन्नामस्तोत्रम् २ । ४ । ४८-५५) प्रतिदिन श्रीराधिकाजी के चित्रपट का पञ्चोपचार से पूजन करके उपर्युक्त स्तोत्रों का परम श्रद्धा तथा दृढ़ विश्वास के साथ तीन-तीन पाठ करना चाहिये । ब्रह्मचर्य का पालन आवश्यक है । Please follow and like us: Related