श्रीराधाजी का आश्रय एवं लौकिक समृद्धि पाने हेतु सरल अनुष्ठान

कृपयति यदि राधा बाधिताशेषबाधा किमपरमवशिष्टं पुष्टिमर्यादयोर्मे ।
यदि वदति च किंचित् स्मेरहासोदितश्रीद्विजवरमणिपङ्क्त्या मुक्तिशुक्त्या तदा किम् ॥
श्यामसुन्दर शिखण्डशेखर स्मेरहास्य मुरलीमनोहर ।
राधिकारसिक मां कृपानिधे स्वप्रियाचरणकिङ्करीं कुरु ॥


प्राणनाथ वृषभानुनन्दिनीश्रीमुखाब्जरसलोलषट्पद ।
राधिकापदतले कृतस्थितिं त्वां भजामि रसिकेन्द्रशेखर ॥
संविधाय दशने तृणं विभो प्रार्थये व्रजमहेन्द्रनन्दन ।
अस्तु मोहन तवातिवल्लभा जन्मजन्मनि मदीश्वरी प्रिया ॥

(गो० श्रीविठ्ठलनाथकृत श्रीराधाप्रार्थना-चतुःश्लोकी)

***************************************
स्तोत्रं च सामवेदोक्तं प्रपठेद्भक्तिसंयुतः ।
राधा रासेश्वरी रम्या रामा च परमात्मनः ॥
रासोद्भवा कृष्णकान्ता कृष्णवक्षःस्थलस्थिता ।
कृष्णप्राणाधिदेवी च महाविष्णोः प्रसूरपि ॥
सर्वाद्या विष्णुमाया च सत्या नित्या सनातनी ।
ब्रह्मस्वरूपा परमा निर्लिप्ता निर्गुणा परा ॥
वृन्दा वृन्दावने सा च विरजातटवासिनी ।
गोलोकवासिनी गोपी गोपीशा गोपमातृका ॥
सानन्दा परमानन्दा नन्दनन्दनकामिनी ।
वृषभानुसुता शान्ता कान्ता पूर्णतमा च सा ॥
काम्या कलावती कन्या तीर्थपूता सती शुभा ।
सप्तत्रिंशच्च नामानि वेदोक्तानि शुभानि च ॥
सारभूतानि पुण्यानि सर्वनामसु नारद ।
यः पठेत् संयतः शुद्धो विष्णुभक्तो जितेन्द्रियः ॥
इहैव निश्चलां लक्ष्मी लब्ध्वा याति हरेः पदम् ।
हरिभक्तिं हरेर्दास्यं लभते नात्र संशयः ॥

(श्रीनारदपंचरात्रे श्रीराधायाः सप्तत्रिंशन्नामस्तोत्रम् २ । ४ । ४८-५५)

प्रतिदिन श्रीराधिकाजी के चित्रपट का पञ्चोपचार से पूजन करके उपर्युक्त स्तोत्रों का परम श्रद्धा तथा दृढ़ विश्वास के साथ तीन-तीन पाठ करना चाहिये । ब्रह्मचर्य का पालन आवश्यक है ।

 

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.