॥ श्रीसुब्रह्मण्य (कार्तिकेय)-साधना ॥

विनियोगः- ॐ अस्य श्रीसुब्रह्मण्यमंत्रस्य श्रीअग्निः ऋषिः, गायत्री छन्दः, श्रीसुब्रह्मण्य देवता, ॐ बीजं वं शक्तिः, श्रीसुब्रह्मण्यदेवता प्रीत्यर्थे जपे विनियोगः ।

ऋष्यादिन्यासः – श्रीअग्निऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीसुब्रह्मण्यदेवतायै नमः हृदि । ॐ बीजाय नमःगुह्ये । वं शक्तये नमः नाभौ । श्रीसुब्रह्मण्यदेवता प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

षडङ्गन्यास करन्यास अङ्गन्यास
रां अङ्गष्ठाभ्यां नमः । हृदयाय नमः ।
रिं तर्जनीभ्यां नमः । शिरसे स्वाहा ।
रूं मध्यमाभ्यां नमः । शिखायै वषट् ।
रैं अनामिकाभ्यां नमः । कवचाय हुँ ।
रौं कनिष्ठिकाभ्यां नमः । नेत्र-त्रयाय वौषट् ।
रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।

ॐ सिन्दूरारुण कान्तिमिन्दुवदनं केयूरहारादिभिः,
दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यंप्रदम् ।
अम्भोजाभयशक्ति कुक्कुटधरं रक्ताङ्गरागांशुकं,
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ १ ॥
ॐ कात्तिकेयं महाभागं मयूरोपरिसंस्थितम्,
तप्त काञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् ।
द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम्,
प्रसन्न वदनं देवं सर्वसेनासमावृतम् ॥ २ ॥

मानस पूजन –
ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीसुब्रह्मण्यप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीसुब्रह्मण्यप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीसुब्रह्मण्यप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः ।
उक्त प्रकार से “मानस पूजा” कर श्रीसुब्रह्मण्य के षडक्षर मंत्र का वर्णमालाक्षर से संपुटित कर जप करना चाहिये ।
मन्त्र – वचद्भुवे नमः ।
संपुटित विधि यथा – अं वचद्धवे नमः अं । “वर्णमाला” से जप करने के बाद निम्न मंत्र पढ़ते हुए प्रणाम करना चाहियें –
ॐ कार्तिकेयं नमस्यामि गौरीपुजं सुतप्रदं ।
षडाननं महाभागं दैत्यदर्पनिषूदनम् ॥

॥ सुब्रह्मण्य मंत्रः ॥

विनियोगः- अस्य मंत्रस्य काश्यप ऋषिः त्रिष्टुप् छन्दः सुब्रह्मण्यो देवता सं बीजं सां शक्तिः सर्वत्र यशोविजय प्राप्तयार्थे जये विनियोगः ।
अंगन्यासः – सां, सीं, सूं, सौं, स: से क्रमशः षडङ्गन्यास करें ।
ध्यानम्
शक्ति हस्तं शिखिवाहं षडाननं दारुणम् ।
रिपुरोगघ्नं भावयेत् कुक्कुटध्वजम् ॥

मंत्र – सुँ सुब्रह्मण्याय स्वाहा

( मेरूतंत्रे ) ऋषिब्रह्मा । छंदगायत्री । देवता गुह । ॐ बीज । नमः शक्ति है ।
मंत्र – ‘ॐ वं वह्नये नमः’ ।
ध्यानम्
ध्योयो देवोगुह शक्तिं कुक्कुटाक्षवरान् दधत् ।
रक्तो रक्तांशुको रक्तप्रवराकल्प भूषितः ॥

वाद विवाद में विजयप्राप्ति हेतु एवं जन्म पत्रिका में मंगल कमजोर होवे तो इसका जप करना चाहिए ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.