August 11, 2019 | aspundir | Leave a comment ॥ श्रीसुब्रह्मण्य (कार्तिकेय)-साधना ॥ विनियोगः- ॐ अस्य श्रीसुब्रह्मण्यमंत्रस्य श्रीअग्निः ऋषिः, गायत्री छन्दः, श्रीसुब्रह्मण्य देवता, ॐ बीजं वं शक्तिः, श्रीसुब्रह्मण्यदेवता प्रीत्यर्थे जपे विनियोगः । ऋष्यादिन्यासः – श्रीअग्निऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीसुब्रह्मण्यदेवतायै नमः हृदि । ॐ बीजाय नमःगुह्ये । वं शक्तये नमः नाभौ । श्रीसुब्रह्मण्यदेवता प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे । षडङ्गन्यास करन्यास अङ्गन्यास रां अङ्गष्ठाभ्यां नमः । हृदयाय नमः । रिं तर्जनीभ्यां नमः । शिरसे स्वाहा । रूं मध्यमाभ्यां नमः । शिखायै वषट् । रैं अनामिकाभ्यां नमः । कवचाय हुँ । रौं कनिष्ठिकाभ्यां नमः । नेत्र-त्रयाय वौषट् । रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । ॐ सिन्दूरारुण कान्तिमिन्दुवदनं केयूरहारादिभिः, दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यंप्रदम् । अम्भोजाभयशक्ति कुक्कुटधरं रक्ताङ्गरागांशुकं, सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ १ ॥ ॐ कात्तिकेयं महाभागं मयूरोपरिसंस्थितम्, तप्त काञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् । द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम्, प्रसन्न वदनं देवं सर्वसेनासमावृतम् ॥ २ ॥ मानस पूजन – ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीसुब्रह्मण्यप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीसुब्रह्मण्यप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीसुब्रह्मण्यप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीसुब्रह्मण्यप्रीतये समर्पयामि नमः । उक्त प्रकार से “मानस पूजा” कर श्रीसुब्रह्मण्य के षडक्षर मंत्र का वर्णमालाक्षर से संपुटित कर जप करना चाहिये । मन्त्र – वचद्भुवे नमः । संपुटित विधि यथा – अं वचद्धवे नमः अं । “वर्णमाला” से जप करने के बाद निम्न मंत्र पढ़ते हुए प्रणाम करना चाहियें – ॐ कार्तिकेयं नमस्यामि गौरीपुजं सुतप्रदं । षडाननं महाभागं दैत्यदर्पनिषूदनम् ॥ ॥ सुब्रह्मण्य मंत्रः ॥ विनियोगः- अस्य मंत्रस्य काश्यप ऋषिः त्रिष्टुप् छन्दः सुब्रह्मण्यो देवता सं बीजं सां शक्तिः सर्वत्र यशोविजय प्राप्तयार्थे जये विनियोगः । अंगन्यासः – सां, सीं, सूं, सौं, स: से क्रमशः षडङ्गन्यास करें । ध्यानम् शक्ति हस्तं शिखिवाहं षडाननं दारुणम् । रिपुरोगघ्नं भावयेत् कुक्कुटध्वजम् ॥ मंत्र – सुँ सुब्रह्मण्याय स्वाहा ( मेरूतंत्रे ) ऋषिब्रह्मा । छंदगायत्री । देवता गुह । ॐ बीज । नमः शक्ति है । मंत्र – ‘ॐ वं वह्नये नमः’ । ध्यानम् ध्योयो देवोगुह शक्तिं कुक्कुटाक्षवरान् दधत् । रक्तो रक्तांशुको रक्तप्रवराकल्प भूषितः ॥ वाद विवाद में विजयप्राप्ति हेतु एवं जन्म पत्रिका में मंगल कमजोर होवे तो इसका जप करना चाहिए । Related