श्री वाराही मन्त्र प्रयोग

विनियोगः- ॐ अस्य श्रीवाराही मन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, सकल-वशीकरणार्थे जपे विनियोगः ।

ऋष्यादि-न्यासः- ब्रह्मा ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, सकल-वशीकरणार्थे जपे विनियोगाय नमः सर्वांगे ।varahi_devi

षडङ्ग-न्यास – कर-न्यास –  अंग-न्यास –
ॐ एहि अंगुष्ठाभ्यां नमः हृदयाय नमः
परमेश्वरी तर्जनीभ्यां नमः शिरसे स्वाहा
स्वाहा मध्यमाभ्यां नमः शिखायै वषट्
ॐ एहि अनामिकाभ्यां नमः कवचाय हुम्
परमेश्वरी कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
स्वाहा  करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्

ध्यानः-
नीलाञ्जन-गिरीन्द्राभ्यां, नाना-रत्न-विभूषिताम् ।
अश्वारुढां च वरदां, पाशांकुश-धरां शुभाम् ।
भीमामुग्रां महा-देवीं, खड्ग-खेटक-धारिणीम् ।
चतुर्भुजां तीक्ष्ण-दंष्ट्रां, दष्ट्राग्रस्थ-वसुन्धराम् ।
जगत्-संहार-कारिणीं, साधकस्य वर-प्रदाम् ।।

इस प्रकार ध्यान कर मानस-पूजा करे । भगवती वाराही का मन-ही-मन चिन्तन करते हुए स्तोत्र-पाठ करे । यथा –

।। स्तोत्र-पाठ ।।

अश्वारुढे रक्त-वर्णे, स्मित-सौम्य-मुखाम्बुजे !
राज-स्त्री-सर्व-जन्तूनां, वशीकरण-नायिके ।।
वशीकरण-कार्यार्थं, पुरा देवन निर्मिता ।
तस्मादवश्यं वाराहि, सर्वान् मे वशमानय ।।
अन्तर्बहिश्च मनसि, व्यापारेषु सभासु च ।
यथा मामेव स्मरति, तथा देवि ! वशं कुरु ।।
चामरां दोलिकां छत्रं, राज-चिह्नानि यच्छति ।
अभीष्ट-सम्पदो राज्यं, रामाराज्यमथापि वा । मन्मथ स्मरद्रामा यान्ति रन्तु मया स्मह-स्त्री-रत्नेषु महत् प्रेम तथा जनय कामदे ! मृग-पक्ष्यादयः सर्वे, दृष्ट्या मां प्रेम-वीक्षिताः । अनुगच्छन्तु मामेव, त्वत्प्रसादात्तथा कुरु, वशीकरण-कार्यार्थं यत्र-कुत्र प्रयुज्यते । सम्मोहनास्त्रं वर्षित्वा तत् कार्य तत्र वर्षय चशिकरण-बालास्त्रं भक्ता वाम निवारितं तस्मादवश्यं वाराहि ! जगत्सर्वं वशं कुरु ।
वश्य-स्तोत्रमिदं देव्या, त्रि-सन्ध्यं यः पठेन्नरः । सोऽपि तत्-तत्क्षणाद् देव्या, राम-राज्यमवाप्नुयात् ।

।। श्रीवशीकरण वाराही स्तोत्रं ।।

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.