October 19, 2015 | aspundir | Leave a comment श्री वाराही मन्त्र प्रयोग विनियोगः- ॐ अस्य श्रीवाराही मन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, सकल-वशीकरणार्थे जपे विनियोगः । ऋष्यादि-न्यासः- ब्रह्मा ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, सकल-वशीकरणार्थे जपे विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ एहि अंगुष्ठाभ्यां नमः हृदयाय नमः परमेश्वरी तर्जनीभ्यां नमः शिरसे स्वाहा स्वाहा मध्यमाभ्यां नमः शिखायै वषट् ॐ एहि अनामिकाभ्यां नमः कवचाय हुम् परमेश्वरी कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् स्वाहा करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् ध्यानः- नीलाञ्जन-गिरीन्द्राभ्यां, नाना-रत्न-विभूषिताम् । अश्वारुढां च वरदां, पाशांकुश-धरां शुभाम् । भीमामुग्रां महा-देवीं, खड्ग-खेटक-धारिणीम् । चतुर्भुजां तीक्ष्ण-दंष्ट्रां, दष्ट्राग्रस्थ-वसुन्धराम् । जगत्-संहार-कारिणीं, साधकस्य वर-प्रदाम् ।। इस प्रकार ध्यान कर मानस-पूजा करे । भगवती वाराही का मन-ही-मन चिन्तन करते हुए स्तोत्र-पाठ करे । यथा – ।। स्तोत्र-पाठ ।। अश्वारुढे रक्त-वर्णे, स्मित-सौम्य-मुखाम्बुजे ! राज-स्त्री-सर्व-जन्तूनां, वशीकरण-नायिके ।। वशीकरण-कार्यार्थं, पुरा देवन निर्मिता । तस्मादवश्यं वाराहि, सर्वान् मे वशमानय ।। अन्तर्बहिश्च मनसि, व्यापारेषु सभासु च । यथा मामेव स्मरति, तथा देवि ! वशं कुरु ।। चामरां दोलिकां छत्रं, राज-चिह्नानि यच्छति । अभीष्ट-सम्पदो राज्यं, रामाराज्यमथापि वा । मन्मथ स्मरद्रामा यान्ति रन्तु मया स्मह-स्त्री-रत्नेषु महत् प्रेम तथा जनय कामदे ! मृग-पक्ष्यादयः सर्वे, दृष्ट्या मां प्रेम-वीक्षिताः । अनुगच्छन्तु मामेव, त्वत्प्रसादात्तथा कुरु, वशीकरण-कार्यार्थं यत्र-कुत्र प्रयुज्यते । सम्मोहनास्त्रं वर्षित्वा तत् कार्य तत्र वर्षय चशिकरण-बालास्त्रं भक्ता वाम निवारितं तस्मादवश्यं वाराहि ! जगत्सर्वं वशं कुरु । वश्य-स्तोत्रमिदं देव्या, त्रि-सन्ध्यं यः पठेन्नरः । सोऽपि तत्-तत्क्षणाद् देव्या, राम-राज्यमवाप्नुयात् । ।। श्रीवशीकरण वाराही स्तोत्रं ।। Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe