सर्व-सौख्यकारं दत्तात्रेय-स्तोत्रम्

यस्य नाम श्रुतेः सद्यो मृत्युर्दूरात्पलायते ।
दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥
शोको नंदाय कल्पेत दैन्यं दारिद्रयहेतये ।
रोगःस्वंगाप्‍तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥
परयंत्रादिकं किञ्चित् प्रभवेन्नैव सूरिषु ।
कर्ता कृतेन बध्येत अवधूत नमोऽस्तु ते ॥३॥
कायिकं वाचिकं वाऽपि मानसं वा तथैव च ।
पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥
विषबाधा भवेन्नैव भूतादिविप्लवः कुतः ।
शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥
दुर्बुद्धिः साधुतामेति शठः शाठयं जहात्मरम् ।
पीत्वा यंन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥
भयं दिंक्षु प्रधावेत चिंत्तां चुल्लिमियात् द्रुतम् ।
वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥
दुःस्वप्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् ।
संसारमेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥
रोगाभिसंकुले देहे निःसारे भेषजे सति ।
औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥
भेषजं निष्कलं विद्धि दत्तमेकं विहाय यत् ।
जन्ममृत्युजराहंतृ दत्तनामामृतं महत् ॥१०॥
य इदं पठति स्तोत्रं ’रंग’ रोगार्तिनाशनम् ।
सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥
त्रिसप्‍तं स्वापकाले वा मंदवारे सुसंयतः ।
तस्य रोगभयं नास्ति त्रिः सत्यं नात्र संशयः ॥१२॥

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.