श्रीगायत्री सहस्रनामस्तोत्रम् एवं नामावली श्रीमद्देवी भागवतांतर्गत ॥ श्रीगायत्रीसहस्रनामस्तोत्रम् श्रीमद्देवी भागवतांतर्गत ॥ विनियोगः- ॐ अस्य श्रीगायत्री अष्टोत्तर सहस्रनाम स्तोत्रस्य श्री ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीदेवी गायत्री देवता हलो बीजानि स्वराः शक्त्यः सर्वाभीष्ट सिद्ध्यर्थे पाठे विनियोगः । ऋष्यादिन्यासः- श्रीब्रह्मा ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीदेवी गायत्र्यै नमः हृदि । हल्भ्यो बीजेभ्यो नमः गुह्ये । स्वरेभ्यः शक्तिभ्यः नमः पादयोः ।… Read More
॥ गायत्री पञ्जर स्तोत्रम् ॥ ॥ गायत्री पञ्जर स्तोत्रम् ॥ गायत्री पञ्जर स्तोत्र (Gayatri Panjara Stotram) को नियमित पाठ करने से व्यक्ति की सभी मनोकामनाए पूर्ण होती है गायत्री पञ्जर स्तोत्र पढ़ने से साधना में सफ़लता, अपने शरीर की रक्षा कवच का कार्य करता हैं ! पीपल की छाया (पीपल मूल) में जप करने से राजा का वशीकरण, बिल्व मूल… Read More
श्री नाथस्तोत्र राजः || श्री नाथस्तोत्र राजः || नमोऽहं कलये हंसो, हंसोऽहं कलयेऽन्वहम्। नमोऽहं कलये हंसो, हंसोऽहं कलयऽन्वहम् ॥1॥ अनन्यमानसो हंसो, मानसं पदमाश्रितः। अनन्यमानसो हंसो, मानसं पदमाश्रितः ॥ 2 ॥ रक्षा मा दक्ष गोरक्ष ! क्षरमोक्षद माऽक्षर। जयकाम महाराज, जराहा मम कायज ॥ 3 ॥ घनसारद नाथाय, यथा नाद रसा नघ। ते स्तुमो नरधामारे, हेमाधार ! नमोऽस्तुते ॥… Read More
स्त्रीगुरु स्तोत्रम् ।। स्त्रीगुरु स्तोत्रम् ।। नमस्ते देव-देवेशि ! नमस्ते हरपूजिते ! । ब्रह्मविद्यास्वरूपायै तस्यै नित्य नमो नम: ।। अज्ञानतिमिरान्धस्य ज्ञानाञ्जन-शलाकया । यया चक्षुरून्मीलितं तस्यै नित्यं नमो नम: ।। भवबंधन पाशस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्या नमो नम: ।।… Read More
श्रीगुरु स्तोत्रम् ।। श्रीगुरु स्तोत्रम् ।। ।। ॐ नम: श्रीनाथाय ।। ।। श्रीमहादेव्युवाच ।। गुरोरर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा । विशेषस्तु महादेव ! तत् वदस्व दयानिधे ।। ।। श्रीमहादेव उवाच ।। जीवात्मनं परमात्मनं दानं ध्यानं योगो ज्ञानम् । उत्कलकाशीगङ्गामरणं न गुरोरधिकं न गुरोरधिकम् ।। १ ।। प्राणं देहं गेहं राज्यं स्वर्गं भोगं योगं मुक्तिम् । भार्यामिष्टं… Read More
नमस्ते कमलाकान्त नमस्ते सुखदायिन ।।नमस्ते कमलाकान्त नमस्ते सुखदायिन।। नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलपालकाय । नमो नमस्तेऽमरनायकाय नमो नमो दैत्यविमर्दनाय ।। नमो नमो भक्तजनप्रियाय नमो नम: पापविदारणाय । नमो नमो दुर्जननाशकाय नमोऽस्तु तस्मैं जगदीश्वराय ।। नमो नमः कारणवामनाय नारायाणायामितविक्रमाय । श्रीशार्ङ्गश्चक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ।। नम: पयोराशिनिवासकाय नमोऽस्तु लक्ष्मीपतयेऽव्ययाय । नमोऽस्तु सूर्याद्यमितप्रभाय नमो नम. पुण्यगतागताय ।। नमो नमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय… Read More
भगवत्स्तुति भगवत्स्तुति नमोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोशाद् ब्रह्मऽऽविरासीद् यत एष लोक: ।। भूस्तोयमग्रि: पवन: खमादिर्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ।। यानि यानीह रूपाणि क्रीडनार्थ बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ।। नम: कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे । । अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम:… Read More
श्री महालक्ष्मी सहस्रनाम स्तोत्रम् || श्री महालक्ष्मी सहस्रनाम स्तोत्रम् || श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया | केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा || १|| व्योमपद्मकृताधारा परा व्योमामृतोद्भवा | निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता || २||… Read More
श्रीबगलाष्टोत्तर शतनाम स्तोत्रम् श्रीबगलाष्टोत्तर शतनाम स्तोत्रम् ।। श्रीनारद उवाच ।। भगवन्, देव-देवेश ! सृष्टि-स्थिति-लयात्मकम् । शतमष्टोत्तरं नाम्नां, बगलाया वदाधुना ।।… Read More
ब्रह्मास्त्र महा विद्या श्रीबगला स्तोत्र ब्रह्मास्त्र महा विद्या श्रीबगला स्तोत्र विनियोगः- ॐ अस्य श्रीब्रह्मास्त्र-महा-विद्या-श्रीबगला-मुखी स्तोत्रस्य श्रीनारद ऋषिः, अनुष्टुप छन्दः, श्री बगला-मुखी देवता, ‘ह्ल्रीं’ बीजं, ‘स्वाहा’ शक्तिः, ‘बगला-मुखि’ कीलकं, मम सन्निहिता-नामसन्निहितानां विरोधिनां दुष्टानां वाङ्मुख-गतीनां स्तम्भनार्थं श्रीमहा-माया-बगला मुखी-वर-प्रसाद सिद्धयर्थं पाठे विनियोगः ।… Read More