July 19, 2019 | aspundir | Leave a comment ॥ अथ शिव पञ्चाक्षरी मन्त्र प्रयोगः ॥ मन्त्र – (शारदायाम्) “नमः शिवाय” एवं षडाक्षरी ” ॐ नमः शिवाय” ऋष्यादि से विनियोग करके न्यास करें – विनियोगः- अस्य मन्त्रस्य वामदेव ऋषिः, पंक्ति छन्द, ईशान देवता, ॐ बीजाय, नमः शक्तये, शिवायेति कीलकाय, सदाशिव प्रसन्नार्थे जपे विनियोगः । ऋष्यादिन्यासः- ॐ वामदेवर्षये नमः शिरसि । पंक्ति छन्दसे नमः मुखे । ईशान देवतायै नमः हृदि । ॐ बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । शिवायेति कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ पञ्चाङ्गन्यास – पञ्चाक्षरी मन्त्र के प्रत्येक अक्षर से न्यास करें । नेत्रन्यास नहीं करें । षडङ्गन्यास – करन्यास(अङ्गन्यास) – ॐ ॐ अङ्गुष्ठाभ्यां नमः । (हृदयाय नमः) ॐ नं तर्जनीभ्यां नमः । (शिरसे स्वाहा) ॐ मं मध्यमाभ्यां नमः । (शिखायै वषट्) ॐ शिं अनामिकाभ्यां नमः । (कवचाय हुँ) ॐ वां कनिष्ठिकाभ्यां नमः । (नेत्रत्रयाय वौषट्) ॐ यं करतल करपृष्ठाभ्यां नमः । (अस्त्राय फट्) पञ्चमूर्तिन्यास – ॐ नं तत्पुरुषाय नमः तर्जनीभ्यां नमः । मुखे । पूर्ववक्त्रे । ॐ मं अघोराय नमः मध्यमाभ्यां नम: । हृदये । दक्षिण वक्त्रे । ॐ शिं सद्योजाताय नमः अनामिकाभ्यां नमः । पादयोः । पश्चिम वक्त्रे । ॐ वां वामदेवाय नमः कनिष्ठिकाभ्यां नमः । गुह्ये । उत्तर वक्त्रे । ॐ यं ईशानाय नमः इत्यगुंष्ठयोः नमः । मूर्ध्नि । उर्द्ध वक्त्रे । व्यापक न्यास – इस मन्त्र से करें – ॐ नमोस्तु स्थाणुभूताय ज्योतिर्लिंगामृतात्मने । चतुर्मूर्तिवपुःस्थाय भसितांगाय शंभवे ॥ ध्यानम् – ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रवतंसं रत्नाकल्पोज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समंतात्स्तुतममरगणै व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ शिवयंत्र पूजनम् :- अत्र रुद्राः स्मृता रक्ता धृतशूल कपालका: । लिङ्गतो भद्रपीठ पर “मंडूकादि परतत्त्वान्त पीठ देवताभ्यो नमः” से पूजन करे ॐ से पीठ शक्तियों का पूजन करें । शक्तयो रुद्रपीठस्थाः सिंदूरारुण विग्रहाः । रक्तोत्पलक पालाभ्यामलंकृतकरांबुजा ॥ इति ध्यात्वा ॥ रुद्र की नौ पीठ शक्तियों का पूर्वादि-क्रम से व मध्य में पूजन करें । १. ॐ वामायै नमः, २. ॐ ज्येष्ठायै नमः ३. ॐ रौद्रयै नमः ४. ॐ काल्यै नमः ५. ॐ कलविकरिण्यै नमः ६. ॐ बलविकरिण्यै नमः ७. ॐ बलप्रमथिन्यै नमः ८. ॐ सर्वभूतदमन्यै नमः ९. मध्ये – ॐ मनोन्मन्यै नमः । इसके बाद पीठ पर शिव यंत्र को अग्न्युत्तारण करके दुग्धधारा-जलधारा से शोधन कर रखें । प्रधान देव से यंत्र के आवरण देवताओं के पूजन की आज्ञा मांगें । संविन्मयः परोदेवः परामृतरसप्रिय । अनुज्ञां शिव मे देहि परिवारार्चनाय मे ॥ प्रथमावरणम् (षट्कोणे) – यंत्रपूजा में सर्वत्र प्रत्येक देवता के बाद प्रथमा से संबोधन करते हुये पादुकां पूजयामि तर्पयामि नमः से पुष्पगंधार्चन करते हुये तर्पण करें । १. ऐशान्याम् – ॐ ईशानाय नमः । ईशान श्री पादुकां पूजयामि तर्पयामि नमः । २. पूर्वे – ॐ तत्पुरुषाय नमः । ३. दक्षिणे – ॐ अघोराय नमः । ४. पश्चिमे – वामदेवाय नमः । ५. उत्तरे – सद्योजाताय नमः । पूजन के बाद पुष्पाञ्जलि प्रदान करें । ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणाचर्नम् ॥ इस तरह प्रत्येक आवरण में अमुकावरण कहते हुये पुष्पाञ्जलि देवे । द्वितीयावरणम् – (षट्कोणाद्वह्ये) ६. ऐशान्याम् – निवृत्त्यै नमः । ७. पूर्वे – प्रतिष्ठायै नमः । ८. दक्षिणे – विद्यायै नमः । ९. पश्चिमे – शान्त्यै नमः । १०. उत्तरे – शान्त्यतीतायै नमः, शान्त्यतीता श्री पादुकां पूजयामि तर्पयामि नमः । पुष्पाञ्जलि – ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणाचर्नम् ॥ तृतीयावरणम् – (अष्टदले) पूर्वादिक्रमेण – ॐ अनन्ताय नमः । ॐ सूक्ष्मायै नमः । ॐ शिवोत्तमाय नमः । ॐ एकनेत्राय नमः । ॐ एकरुद्राय नमः । ॐ त्रिमूर्तये नमः । ॐ श्रीकण्ठाय नमः । ॐ शिखण्डिने नमः । पुष्पाञ्जलि देवें । चतुर्थावरणम् – (अष्टदले पत्राग्रे) पूर्वादिक्रमेण – ॐ उमायै नमः । ॐ चण्डेश्वराय नमः । ॐ नन्दिने नमः । ॐ महाकालाय नमः । ॐ गणेशाय नमः । ॐ वृषभाय नमः । ॐ शृंगरिटये नमः । ॐ स्कंदाय नमः । पुष्पाञ्जलि – ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणाचर्नम् । पञ्चमावरणम् – भूपूरे (परिधौ) पूर्वे – इन्द्राय नमः । इन्द्र श्री पादुकां पूजयामि तर्पयामि । इसी तरह अग्नि, यम, नैऋति, वरुण, वायव्य, कुबेर, ईशान, ब्रह्म एवं अनन्त सभी दिक्पालों का पूजन करें । षष्ठमावरणम् – (भूपूरे) – इन्द्रादि देवताओं के पास उनके आयुधों का पूजन करें । ॐ वज्राय नमः। ॐ शक्त्यै नमः। ॐ दण्डाय नमः। ॐ खङ्गाय नमः। ॐ पाशायै नमः। ॐ अङ्कशाय नमः । ॐ गदायै नमः। ॐ त्रिशूलाय नमः। ॐ पद्माय नमः । ॐ चक्राय नमः। पुष्पाञ्जलि – ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं षष्ठमावरणाचर्नम् ॥ विशेष पुरश्चरण २४ लाख जप का है । पायस, त्रिमधु (घृत, मधु, शर्करा) एवं पलाश समिध से दशांश हवन करें । ॥ इति पञ्चाक्षर शिव मन्त्र प्रयोगः ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe