October 7, 2019 | aspundir | 1 Comment ॥ श्रीराम कृत कात्यायनी स्तुति ॥ ॥ श्रीराम उवाच ॥ नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि । प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १ ॥ सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि । दुष्टजृम्भिणि संग्रामे जयं देहि नमोऽस्तु ते ॥ २ ॥ त्वमेका परमा शक्तिः सर्वभूतेष्ववस्थिता । दुष्टं संहर संग्रामे जयं देहि नमोऽस्तु ते ॥ ३ ॥ रणप्रिये रक्तभक्षे मांसभक्षणकारिणि । प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४ ॥ खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे । ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५ ॥ त्वत्पादपङ्कजादैन्यं नमस्ते शरणप्रिये । विनाशय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६ ॥ अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि । अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७ ॥ ये त्वां स्मरन्ति दुर्गेषु देवी दुर्गविनाशिनीम् । नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८ ॥ महिषासप्रिये संख्ये महिषासुरमर्दिनि । शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९ ॥ प्रसन्नवदने चण्डिचण्डासुरविमर्दिनि । संग्रामे विजयं देहि शत्रुञ्जहि नमोऽस्तु ते ॥ १० ॥ रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके । रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११ ॥ निशुम्भशुम्भसंहन्त्रि विश्वकत्रि सुरेश्वरि । जहिशत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२ ॥ भवान्येतज्जगत्सर्वं त्वं पालयसि सर्वदा । रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३ ॥ त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि । प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४ ॥ दुर्वृत्तवृन्ददमनि सद्वृत्तपरिपालिनि । निपातय रणे शत्रुञ्जयं देहि नमोऽस्तु ते ॥ १५ ॥ कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे । संग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६ ॥ ॥ श्रीमहादेव उवाच ॥ एवं संस्तुवतस्तस्य श्रीरामस्य महात्मनः । बभूवाकाशतो वाक्यं सहसा मुनिसत्तम ॥ १७ ॥ मा भैस्त्वं रघुशार्दूल महाबलपराक्रमान् । विजेष्यस्यचिरेणैव लङ्कां हत्वा निशाचरान् ॥ १८ ॥ अहं सम्पूजिता बिल्वे ब्रह्मणा लोककर्तृणा । दास्यामि त्वां मनोऽभीष्टं वरं शत्रुनिबर्हण ॥ १९ ॥ इति श्रुत्वा रघुश्रेष्ठो वाक्यमाकाशसम्भवम् । असंशयं मुनिश्रेष्ठ मेने विजयमात्मनः ॥ २० ॥ एवं चिन्तयतः काले समरे भीमविक्रमः । आयातः कुम्भकर्णो वै राक्षसैः परिवेष्टितः ॥ २१ ॥ तस्य नादेन घोरेण सशैलवनकाननम् । चकम्पे धरणिः क्षुब्धो बभूव सरितां पतिः ॥ २२ ॥ रथाश्वकुञ्जराणां च सुघोरैरपि बृंहितैः । चकम्पे वसुधा वीरबलात्कारेण वायुना ॥ २३ ॥ चुक्षुभुर्वानराः सर्वे भीता दिक्षु विदिक्षु च । दृष्ट्वा तमतिदुर्धर्षमुद्यतास्त्रं महाबलम् ॥ २४ ॥ अथ रामस्तमायान्तं समालोक्य भयप्रदम् । देवीं प्रणम्य कोदण्डं वामेनादाय पाणिना ॥ २५ ॥ सोऽपि पादावघातेन करघातेन वानरान् । विमर्द्य भक्षयंश्चान्यानाससाद रघुत्तमम् ॥ २६ ॥ स सम्प्रेक्ष्य रघुश्रेष्ठं श्यामं दूर्वादलप्रभम् । उद्यतास्त्रं महाबाहुं रक्षसामन्तकारिणम् ॥ २७ ॥ सानुजं समरेऽक्षोभं नीलोत्पलदलेक्षणम् । ननाद बलवान् घोरो युगान्तजलदो यथा ॥ २८ ॥ राघवोऽपि महानादं ब्रह्माण्डक्षोभकारकम् । चक्रे मुदा मुनिश्रेष्ठ ततो युद्धमवर्तत ॥ २९ ॥ ब्रह्मास्त्रजालैः संक्षिप्तैः परस्परजिगीषया । तयोरासीन्महायुद्धं सुरासुरदुरासदम् ॥ ३० ॥ सैन्यैश्च राक्षसश्रेष्ठैर्वानराणां महात्मनाम् । आसीत्सुतुमुलं युद्धं संग्रामे जयमिच्छताम् ॥ ३१ ॥ ॥ इति श्रीमहाभागवते देवीपुराणे श्रीमहादेवनारद संवादे श्रीरामकुम्भकर्णयोयुद्धवर्णनम् ॥ Related