June 13, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकालीपञ्जर न्यासः ॥ पञ्जरन्यास के प्रत्येक मंत्रों से बहिर्मातृका न्यास की तरह प्रत्येक अंगों में न्यास करें । १. ओं फ्रे अं निर्गुणात्मिकायै ह्रीं छ्रीं हूं चण्डयोगेश्वर्यं परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २. ओं फ्रें आ सगुणात्मिकायै ह्रीं छ्रीं हूं वज्रकलापिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३. ओं फ्रें इं आदिसर्गात्मिकायै हीं छ्री हूं महाडामर्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४. ओं फ्रें ईं भूतसर्गात्मिकायै ह्रीं छ्रीं हूं सिद्धिकराल्यै परापरायै स्त्रीं क्लीं खफ्रें नम: फट् ओं । ५. ओं फ्रें उं प्रतिसर्गात्मिकायै ह्रीं छ्रीं हूं सिद्धिविकराल्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ६. ओं फ्रें ऊं सत्त्वात्मिकायै ह्रीं छ्रीं हूं चण्डकपालिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ७. ओं फ्रें ऋं रजसात्मिकायै ह्रीं छ्रीं हूं अट्टाटहासिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ८. ओं फ्रें ॠं तमसात्मिकायै ह्रीं छ्रीं हूं मुण्डमालिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १. ओं फ्रें लृं गुणातीतात्मिकायै ह्रीं छ्रीं हूं कालचक्रेश्वर्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १०. ओं फ्रें ॡं जीवात्मिकायै ह्रीं छ्रीं हूं डमरुकायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ११. ओं फ्रें एं प्राणात्मिकायै ह्रीं छ्री हूं फ्रेत्कारिण्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १२. ओं फ्रें ऐं बुद्ध्यात्मिकायै ह्रीं छ्री हूं विश्वग्रासिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १३. ओं फ्रें ओं अहङ्कारात्मिकायै ह्रीं छ्री हूं प्रभञ्जनायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १४. ओं फ्रें औं मनसात्मिकायै ह्रीं छ्री हूं कुंभोदर्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १५. ओं फ्रे अं शब्दात्मिकायै ह्रीं छ्री हूं चामुण्डायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १६. ओं फ्रें अः स्पर्शात्मिकायै ह्रीं छ्री हूं कुरुकुल्लायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १७. ओं फ्रें कं रूपात्मिकायै ह्रीं छ्री हूं श्मशानवासिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १८. ओं फ्रें खं रसात्मिकायै ह्रीं छ्री हूं फेरूमालिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । १९. ओं फ्रें गं गंधात्मिकायै ह्रीं छ्रीं हूं कपालिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २०. ओं फ्रें घं श्रोत्रात्मिकायै ह्रीं छ्रीं हूं बलाकिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २१. ओं फ्रें ङ त्वचात्मिकायै ह्रीं छ्रीं हूं कालरात्र्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २२. ओं फ्रें चं चक्षुरात्मिकायै ह्रीं छ्रीं हूं एकानंशायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २३. ओं फ्रें छं जिह्वात्मिकायै ह्रीं छ्रीं हूं शवाशिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २४. ओं फ्रें जं प्राणात्मिकायै ह्रीं छ्रीं हूं लंबोदर्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २५. ओं फ्रें झं वागात्मिकायै ह्रीं छ्रीं हूं चण्डघण्टायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २६. ओं फ्रें ञं पाण्यात्मिकायै ह्रीं छ्रीं हूं उल्कामुख्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २७. ओं फ्रें टं पादात्मिकायै ह्रीं छ्रीं हूं भीमदंष्ट्रायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २८. ओं फ्रें ठं पाययात्मिकायै ह्रीं छ्रीं हूं महामायायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । २९. ओं फ्रें डं उपस्थात्मिकाये ह्रीं छ्रीं हूं ज्वालामालिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३०. ओं फ्रें ढं आकाशत्मिकायै ह्रीं छ्रीं हूं विरूपायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३१. ओं फ्रें णं वाव्यात्मिकायै ह्रीं छ्रीं हूं मदिराक्ष्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३२. ओं फ्रें तं तेजात्मिकायै ह्रीं छ्रीं हूं वज्रतुण्ड्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३३. ओं फ्रें थं जलात्मिकायै ह्रीं छ्रीं हूं कटङ्कटायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३४. ओं फ्रें दं पृथिव्यात्मिकायै ह्रीं छ्रीं हूं महापूतनायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३५. ओं फ्रें धं अद्वैतात्मिकायै ह्रीं छ्रीं हूं कोकामुख्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३६. ओं फ्रें नं अक्षरात्मिकायै ह्रीं छ्रीं हूं सौदामिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३७. ओं फ्रें पं निरञ्जनात्मकायै ह्रीं छ्रीं हूं पिङ्गजटायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३८. ओं फ्रें फं प्रज्ञात्मिकायै ह्रीं छ्रीं हूं मातङ्गबै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ३९. ओं फ्रें बं सत्तात्मिकायै ह्रीं छ्रीं हूं कालमर्दिन्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४०. ओं फ्रें भं आभासात्मिकायै ह्रीं छ्रीं हूं संहारिण्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४१. ओं फ्रें मं निवृत्यात्मिकायै ह्रीं छ्रीं हूं महाघोरायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४२. ओं फ्रें यं प्रमाणात्मिकायै ह्रीं छ्रीं हूं महातामस्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४३. ओं फ्रें रं प्रतिबिम्बात्मिकायै ह्रीं छ्रीं हूं बाभ्रव्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४४. ओं फ्रें लं नित्यात्मिकायै ह्रीं छ्रीं हूं शिवदूत्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४५. ओं फ्रें वं कैवल्यात्मिकायै ह्रीं छ्रीं हूं महागुह्यायै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४६. ओं फ्रें शं चैतन्यात्मिकायै ह्रीं छ्रीं हूं कौलिक्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४७. ओं फ्रें षं परमात्मिकायै ह्रीं छ्रीं हूं जालन्धर्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४८. ओं फ्रें सं प्रत्ययात्मिकायै ह्रीं छ्रीं हूं ऋक्षकर्ण्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ४९. ओं फ्रें हं उपशमात्मिकायै ह्रीं छ्रीं हूं विद्युत्केश्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ५०. ओं फ्रें क्षं निर्वाणात्मिकायै ह्रीं छ्रीं हूं गुह्यकाल्यै परापरायै स्त्रीं क्लीं खफ्रें नमः फट् ओं । ॥ इति गुह्यकाली पञ्जर ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe